Click on words to see what they mean.

वैशंपायन उवाच ।ततो गर्भः समभवत्पृथायाः पृथिवीपते ।शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥ १ ॥
सा बान्धवभयाद्बाला तं गर्भं विनिगूहती ।धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥ २ ॥
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते ।कन्यापुरगतां बालां निपुणां परिरक्षणे ॥ ३ ॥
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी ।कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥ ४ ॥
तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् ।हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥ ५ ॥
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी ।मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ॥ ६ ॥
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा ।श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥ ७ ॥
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् ।पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ॥ ८ ॥
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले ।उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ॥ ९ ॥
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक ।दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥ १० ॥
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः ।आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ॥ ११ ॥
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः ।अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥ १२ ॥
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः ।येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ॥ १३ ॥
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः ।मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ॥ १४ ॥
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च ।वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ॥ १५ ॥
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः ।यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥ १६ ॥
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ।यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥ १७ ॥
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् ।दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ॥ १८ ॥
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् ।सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥ १९ ॥
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् ।अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥ २० ॥
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे ।हिमवद्वनसंभूतं सिंहं केसरिणं यथा ॥ २१ ॥
एवं बहुविधं राजन्विलप्य करुणं पृथा ।अवासृजत मञ्जूषामश्वनद्यास्तदा जले ॥ २२ ॥
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा ।धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥ २३ ॥
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः ।विवेश राजभवनं पुनः शोकातुरा ततः ॥ २४ ॥
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् ।चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ॥ २५ ॥
गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् ।स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥ २६ ॥
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् ।धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥ २७ ॥
« »