Click on words to see what they mean.

मार्कण्डेय उवाच ।अथ मद्राधिपो राजा नारदेन समागतः ।उपविष्टः सभामध्ये कथायोगेन भारत ॥ १ ॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा ।आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥ २ ॥
नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा ।उभयोरेव शिरसा चक्रे पादाभिवन्दनम् ॥ ३ ॥
नारद उवाच ।क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप ।किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि ॥ ४ ॥
अश्वपतिरुवाच ।कार्येण खल्वनेनैव प्रेषिताद्यैव चागता ।तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥ ५ ॥
मार्कण्डेय उवाच ।सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा ।दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ॥ ६ ॥
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ।द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह ॥ ७ ॥
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः ।सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ ८ ॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ।महारण्यगतश्चापि तपस्तेपे महाव्रतः ॥ ९ ॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने ।सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥ १० ॥
नारद उवाच ।अहो बत महत्पापं सावित्र्या नृपते कृतम् ।अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥ ११ ॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥ १२ ॥
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् ।चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ १३ ॥
राजोवाच ।अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः ।क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ॥ १४ ॥
नारद उवाच ।विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ ।महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ॥ १५ ॥
अश्वपतिरुवाच ।अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् ।रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः ॥ १६ ॥
नारद उवाच ।साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः ।ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ १७ ॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः ।रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ १८ ॥
स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः ।स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः ॥ १९ ॥
नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा ।संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥ २० ॥
अश्वपतिरुवाच ।गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे ।दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥ २१ ॥
नारद उवाच ।एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् ।संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥ २२ ॥
राजोवाच ।एहि सावित्रि गच्छ त्वमन्यं वरय शोभने ।तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ॥ २३ ॥
यथा मे भगवानाह नारदो देवसत्कृतः ।संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥ २४ ॥
सावित्र्युवाच ।सकृदंशो निपतति सकृत्कन्या प्रदीयते ।सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥ २५ ॥
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा ।सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ २६ ॥
मनसा निश्चयं कृत्वा ततो वाचाभिधीयते ।क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ॥ २७ ॥
नारद उवाच ।स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव ।नैषा चालयितुं शक्या धर्मादस्मात्कथंचन ॥ २८ ॥
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः ।प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥ २९ ॥
राजोवाच ।अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः ।करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥ ३० ॥
नारद उवाच ।अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव ।साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः ॥ ३१ ॥
मार्कण्डेय उवाच ।एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः ।राजापि दुहितुः सर्वं वैवाहिकमकारयत् ॥ ३२ ॥
« »