Click on words to see what they mean.

मार्कण्डेय उवाच ।अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् ।समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥ १ ॥
ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् ।समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ॥ २ ॥
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः ।पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥ ३ ॥
तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् ।कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥ ४ ॥
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः ।वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ ५ ॥
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् ।किमागमनमित्येवं राजा राजानमब्रवीत् ॥ ६ ॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥ ७ ॥
अश्वपतिरुवाच ।सावित्री नाम राजर्षे कन्येयं मम शोभना ।तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ ८ ॥
द्युमत्सेन उवाच ।च्युताः स्म राज्याद्वनवासमाश्रिताश्चराम धर्मं नियतास्तपस्विनः ।कथं त्वनर्हा वनवासमाश्रमे सहिष्यते क्लेशमिमं सुता तव ॥ ९ ॥
अश्वपतिरुवाच ।सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताहमेव च ।न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोऽस्मि ते नृप ॥ १० ॥
आशां नार्हसि मे हन्तुं सौहृदात्प्रणयेन च ।अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ॥ ११ ॥
अनुरूपो हि संयोगे त्वं ममाहं तवापि च ।स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ॥ १२ ॥
द्युमत्सेन उवाच ।पूर्वमेवाभिलषितः संबन्धो मे त्वया सह ।भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥ १३ ॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः ।स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥ १४ ॥
मार्कण्डेय उवाच ।ततः सर्वान्समानीय द्विजानाश्रमवासिनः ।यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥ १५ ॥
दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् ।ययौ स्वमेव भवनं युक्तः परमया मुदा ॥ १६ ॥
सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् ।मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥ १७ ॥
गते पितरि सर्वाणि संन्यस्याभरणानि सा ।जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥ १८ ॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च ।सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ॥ १९ ॥
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः ।श्वशुरं देवकार्यैश्च वाचः संयमनेन च ॥ २० ॥
तथैव प्रियवादेन नैपुणेन शमेन च ।रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥ २१ ॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।कालस्तपस्यतां कश्चिदतिचक्राम भारत ॥ २२ ॥
सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् ।नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ २३ ॥
« »