Click on words to see what they mean.

मार्कण्डेय उवाच ।ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते ।निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥ १ ॥
संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः ।अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥ २ ॥
तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः ।हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥ ३ ॥
ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः ।द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः ॥ ४ ॥
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः ।मायावी व्यदधान्मायां रावणो राक्षसेश्वरः ॥ ५ ॥
तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः ।राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥ ६ ॥
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् ।अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः ॥ ७ ॥
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत ।अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥ ८ ॥
ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः ।अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः ॥ ९ ॥
तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः ।उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः ॥ १० ॥
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् ।जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् ॥ ११ ॥
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ।उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥ १२ ॥
मातलिरुवाच ।अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः ।अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ।शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥ १३ ॥
तदनेन नरव्याघ्र मया यत्तेन संयुगे ।स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ॥ १४ ॥
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः ।मायेयं राक्षसस्येति तमुवाच विभीषणः ॥ १५ ॥
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः ।तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ॥ १६ ॥
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् ।रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ॥ १७ ॥
हाहाकृतानि भूतानि रावणे समभिद्रुते ।सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् ॥ १८ ॥
स रामाय महाघोरं विससर्ज निशाचरः ।शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् ॥ १९ ॥
तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः ।तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥ २० ॥
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् ।सहस्रायुतशो रामे शस्त्राणि विविधानि च ॥ २१ ॥
ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् ।शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः ॥ २२ ॥
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः ।भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ॥ २३ ॥
ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् ।तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥ २४ ॥
तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् ।जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥ २५ ॥
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः ।ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः ॥ २६ ॥
ततः ससर्ज तं रामः शरमप्रतिमौजसम् ।रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥ २७ ॥
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः ।प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः ॥ २८ ॥
ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः ।निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ २९ ॥
तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् ।भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥ ३० ॥
शरीरधातवो ह्यस्य मांसं रुधिरमेव च ।नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत ॥ ३१ ॥
« »