Click on words to see what they mean.

मार्कण्डेय उवाच ।तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ ।बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥ १ ॥
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे ।रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥ २ ॥
तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ ।सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः ॥ ३ ॥
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च ।हनूमन्नीलतारैश्च नलेन च कपीश्वरः ॥ ४ ॥
ततस्तं देशमागम्य कृतकर्मा विभीषणः ।बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ ॥ ५ ॥
विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ ।विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥ ६ ॥
तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम् ।गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ ॥ ७ ॥
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् ।उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ॥ ८ ॥
अयमम्भो गृहीत्वा तु राजराजस्य शासनात् ।गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम ॥ ९ ॥
इदमम्भः कुबेरस्ते महाराजः प्रयच्छति ।अन्तर्हितानां भूतानां दर्शनार्थं परंतप ॥ १० ॥
अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत ।भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥ ११ ॥
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् ।चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ॥ १२ ॥
सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा ।मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥ १३ ॥
तथा समभवच्चापि यदुवाच विभीषणः ।क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर ॥ १४ ॥
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः ।निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति ॥ १५ ॥
तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया ।अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ॥ १६ ॥
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् ।शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः ॥ १७ ॥
तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः ।अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥ १८ ॥
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः ।सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥ १९ ॥
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः ।असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥ २० ॥
तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः ।यथा निरहरद्वीरस्तन्मे निगदतः शृणु ॥ २१ ॥
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् ।द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् ॥ २२ ॥
तृतीयेन तु बाणेन पृथुधारेण भास्वता ।जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् ॥ २३ ॥
विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् ।तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः ॥ २४ ॥
लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा ।ददर्श रावणस्तं च रथं पुत्रविनाकृतम् ॥ २५ ॥
स पुत्रं निहतं दृष्ट्वा त्रासात्संभ्रान्तलोचनः ।रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ॥ २६ ॥
अशोकवनिकास्थां तां रामदर्शनलालसाम् ।खड्गमादाय दुष्टात्मा जवेनाभिपपात ह ॥ २७ ॥
तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् ।शमयामास संक्रुद्धं श्रूयतां येन हेतुना ॥ २८ ॥
महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि ।हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे ॥ २९ ॥
न चैषा देहभेदेन हता स्यादिति मे मतिः ।जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ॥ ३० ॥
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः ।असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि ॥ ३१ ॥
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा ।क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥ ३२ ॥
निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः ।आज्ञापयामास तदा रथो मे कल्प्यतामिति ॥ ३३ ॥
« »