Click on words to see what they mean.

मार्कण्डेय उवाच ।स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् ।बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ॥ १ ॥
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः ।आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ॥ २ ॥
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः ।गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ॥ ३ ॥
पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् ।तन्महोत्सवसंकाशमासीदाकाशमच्युत ॥ ४ ॥
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः ।विभीषणाय प्रददौ प्रभुः परपुरंजयः ॥ ५ ॥
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् ।अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ॥ ६ ॥
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् ।प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ॥ ७ ॥
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् ।बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥ ८ ॥
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् ।मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ॥ ९ ॥
उवाच रामो वैदेहीं परामर्शविशङ्कितः ।गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् ॥ १० ॥
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि ।जरां व्रजेथा इति मे निहतोऽसौ निशाचरः ॥ ११ ॥
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् ।परहस्तगतां नारीं मुहूर्तमपि धारयेत् ॥ १२ ॥
सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि ।नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ॥ १३ ॥
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः ।पपात देवी व्यथिता निकृत्ता कदली यथा ॥ १४ ॥
यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत् ।क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे ॥ १५ ॥
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् ।गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ॥ १६ ॥
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः ।पितामहो जगत्स्रष्टा दर्शयामास राघवम् ॥ १७ ॥
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च ।यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ॥ १८ ॥
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् ।विमानेन महार्हेण हंसयुक्तेन भास्वता ॥ १९ ॥
ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम् ।शुशुभे तारकाचित्रं शरदीव नभस्तलम् ॥ २० ॥
तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी ।उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ॥ २१ ॥
राजपुत्र न ते कोपं करोमि विदिता हि मे ।गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम ॥ २२ ॥
अन्तश्चरति भूतानां मातरिश्वा सदागतिः ।स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ २३ ॥
अग्निरापस्तथाकाशं पृथिवी वायुरेव च ।विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ॥ २४ ॥
ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः ।पुण्या संहर्षणी तेषां वानराणां महात्मनाम् ॥ २५ ॥
वायुरुवाच ।भो भो राघव सत्यं वै वायुरस्मि सदागतिः ।अपापा मैथिली राजन्संगच्छ सह भार्यया ॥ २६ ॥
अग्निरुवाच ।अहमन्तःशरीरस्थो भूतानां रघुनन्दन ।सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति ॥ २७ ॥
वरुण उवाच ।रसा वै मत्प्रसूता हि भूतदेहेषु राघव ।अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ॥ २८ ॥
ब्रह्मोवाच ।पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि ।साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम ॥ २९ ॥
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् ।यक्षाणां दानवानां च महर्षीणां च पातितः ॥ ३० ॥
अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् ।कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः ॥ ३१ ॥
वधार्थमात्मनस्तेन हृता सीता दुरात्मना ।नलकूबरशापेन रक्षा चास्याः कृता मया ॥ ३२ ॥
यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् ।शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा ॥ ३३ ॥
नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते ।कृतं त्वया महत्कार्यं देवानाममरप्रभ ॥ ३४ ॥
दशरथ उवाच ।प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते ।अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ॥ ३५ ॥
राम उवाच ।अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम ।गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ॥ ३६ ॥
मार्कण्डेय उवाच ।तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप ।गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन ॥ ३७ ॥
ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः ।महेन्द्र इव पौलोम्या भार्यया स समेयिवान् ॥ ३८ ॥
ततो वरं ददौ तस्मै अविन्ध्याय परंतपः ।त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ॥ ३९ ॥
तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः ।कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ॥ ४० ॥
वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् ।राक्षसैर्निहतानां च वानराणां समुद्भवम् ॥ ४१ ॥
ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा ।समुत्तस्थुर्महाराज वानरा लब्धचेतसः ॥ ४२ ॥
सीता चापि महाभागा वरं हनुमते ददौ ।रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ॥ ४३ ॥
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा ।उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ॥ ४४ ॥
ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् ।अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ॥ ४५ ॥
दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः ।उवाच परमप्रीतः सुहृन्मध्य इदं वचः ॥ ४६ ॥
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् ।अपनीतं त्वया दुःखमिदं सत्यपराक्रम ॥ ४७ ॥
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः ।कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ॥ ४८ ॥
इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् ।संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ॥ ४९ ॥
ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह ।सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ॥ ५० ॥
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः ।संततार पुनस्तेन सेतुना मकरालयम् ॥ ५१ ॥
पुष्पकेण विमानेन खेचरेण विराजता ।कामगेन यथा मुख्यैरमात्यैः संवृतो वशी ॥ ५२ ॥
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः ।तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ॥ ५३ ॥
अथैनान्राघवः काले समानीयाभिपूज्य च ।विसर्जयामास तदा रत्नैः संतोष्य सर्वशः ॥ ५४ ॥
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च ।सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् ॥ ५५ ॥
विभीषणेनानुगतः सुग्रीवसहितस्तदा ।पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ॥ ५६ ॥
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः ।अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ॥ ५७ ॥
ततस्तैरेव सहितो रामः सौमित्रिणा सह ।यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ॥ ५८ ॥
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः ।भरताय हनूमन्तं दूतं प्रस्थापयत्तदा ॥ ५९ ॥
लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च ।वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् ॥ ६० ॥
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् ।अग्रतः पादुके कृत्वा ददर्शासीनमासने ॥ ६१ ॥
समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् ।राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ॥ ६२ ॥
तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा ।वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ॥ ६३ ॥
तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् ।न्यासं निर्यातयामास युक्तः परमया मुदा ॥ ६४ ॥
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि ।वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ॥ ६५ ॥
सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् ।विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ॥ ६६ ॥
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ ।समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥ ६७ ॥
पुष्पकं च विमानं तत्पूजयित्वा स राघवः ।प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ॥ ६८ ॥
ततो देवर्षिसहितः सरितं गोमतीमनु ।दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ॥ ६९ ॥
« »