Click on words to see what they mean.

देवदूत उवाच ।महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ॥ १ ॥
उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः ।ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥ २ ॥
नातप्ततपसः पुंसो नामहायज्ञयाजिनः ।नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥ ३ ॥
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः ।दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ॥ ४ ॥
तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् ।लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ॥ ५ ॥
देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः ।यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥ ६ ॥
एषां देवनिकायानां पृथक्पृथगनेकशः ।भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः ॥ ७ ॥
त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः ।मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ॥ ८ ॥
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् ।न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ॥ ९ ॥
बीभत्समशुभं वापि रोगा वा तत्र केचन ।मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥ १० ॥
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने ।न शोको न जरा तत्र नायासपरिदेवने ॥ ११ ॥
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ।सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः ॥ १२ ॥
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् ।कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥ १३ ॥
न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च ।तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ॥ १४ ॥
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः ।पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ॥ १५ ॥
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः ।सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ॥ १६ ॥
तेषां तथाविधानां तु लोकानां मुनिपुंगव ।उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ॥ १७ ॥
पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः ।यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥ १८ ॥
ऋभवो नाम तत्रान्ये देवानामपि देवताः ।तेषां लोकाः परतरे तान्यजन्तीह देवताः ॥ १९ ॥
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे ।न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ॥ २० ॥
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः ।तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥ २१ ॥
न सुखे सुखकामाश्च देवदेवाः सनातनाः ।न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥ २२ ॥
जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च ।न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥ २३ ॥
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा ।दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥ २४ ॥
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः ।गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥ २५ ॥
सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा ।तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥ २६ ॥
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा ।गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥ २७ ॥
कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि ।न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ २८ ॥
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् ।सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥ २९ ॥
असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः ।यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ॥ ३० ॥
संज्ञामोहश्च पततां रजसा च प्रधर्षणम् ।प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥ ३१ ॥
आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः ।नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ॥ ३२ ॥
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने ।शुभानुशययोगेन मनुष्येषूपजायते ॥ ३३ ॥
तत्रापि सुमहाभागः सुखभागभिजायते ।न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः ॥ ३४ ॥
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥ ३५ ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल ।तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥ ३६ ॥
व्यास उवाच ।एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ॥ ३७ ॥
देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् ।महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ॥ ३८ ॥
पतनं तन्महद्दुःखं परितापः सुदारुणः ।स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ॥ ३९ ॥
यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा ।तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥ ४० ॥
इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् ।शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥ ४१ ॥
तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः ।ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥ ४२ ॥
ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् ।जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥ ४३ ॥
तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि ।राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥ ४४ ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ॥ ४५ ॥
पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम ।वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ॥ ४६ ॥
वैशंपायन उवाच ।एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् ।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ४७ ॥
« »