Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः ।काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ॥ १ ॥
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः ।यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः ॥ २ ॥
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् ।विजह्रुरिन्द्रप्रतिमाः कंचित्कालमरिंदमाः ॥ ३ ॥
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् ।मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः ॥ ४ ॥
द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया ।महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ॥ ५ ॥
ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः ।विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा ॥ ६ ॥
महता परिबर्हेण राजयोग्येन संवृतः ।राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥ ७ ॥
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् ।तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥ ८ ॥
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् ।भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥ ९ ॥
अप्सरा देवकन्या वा माया वा देवनिर्मिता ।इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ॥ १० ॥
ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः ।विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः ॥ ११ ॥
स कोटिकाश्यं राजानमब्रवीत्काममोहितः ।कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी ॥ १२ ॥
विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् ।एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥ १३ ॥
गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा ।किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ॥ १४ ॥
अपि नाम वरारोहा मामेषा लोकसुन्दरी ।भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥ १५ ॥
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् ।गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक ॥ १६ ॥
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली ।उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥ १७ ॥
« »