Click on words to see what they mean.

वैशंपायन उवाच ।धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः ।दुर्योधनमिदं काले कर्णो वचनमब्रवीत् ॥ १ ॥
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत ।भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा ॥ २ ॥
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः ।कृताः करप्रदाः सर्वे राजानस्ते नराधिप ॥ ३ ॥
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा ।साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥ ४ ॥
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे ।अपश्याम श्रियं राजन्नचिरं शोककर्शिताः ॥ ५ ॥
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् ।त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥ ६ ॥
तथैव तव राजेन्द्र राजानः परवीरहन् ।शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥ ७ ॥
तवाद्य पृथिवी राजन्निखिला सागराम्बरा ।सपर्वतवना देवी सग्रामनगराकरा ।नानावनोद्देशवती पत्तनैरुपशोभिता ॥ ८ ॥
वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः ।पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥ ९ ॥
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः ।कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥ १० ॥
ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न ।पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥ ११ ॥
श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति ।वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥ १२ ॥
स प्रयाहि महाराज श्रिया परमया युतः ।प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥ १३ ॥
स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः ।असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥ १४ ॥
महाभिजनसंपन्नं भद्रे महति संस्थितम् ।पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ॥ १५ ॥
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते ।पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ॥ १६ ॥
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते ।जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ॥ १७ ॥
न पुत्रधनलाभेन न राज्येनापि विन्दति ।प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ॥ १८ ॥
किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम् ।अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥ १९ ॥
सुवाससो हि ते भार्या वल्कलाजिनवाससम् ।पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः ।विनिन्दतां तथात्मानं जीवितं च धनच्युता ॥ २० ॥
न तथा हि सभामध्ये तस्या भवितुमर्हति ।वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः ॥ २१ ॥
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह ।तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ॥ २२ ॥
« »