Click on words to see what they mean.

मार्कण्डेय उवाच ।गुरू निवेद्य विप्राय तौ मातापितरावुभौ ।पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥ १ ॥
प्रवृत्तचक्षुर्जातोऽस्मि संपश्य तपसो बलम् ।यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति ॥ २ ॥
पतिशुश्रूषपरया दान्तया सत्यशीलया ।मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ ३ ॥
ब्राह्मण उवाच ।पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत ।संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥ ४ ॥
व्याध उवाच ।यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो ।दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः ॥ ५ ॥
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया ।वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥ ६ ॥
त्वया विनिकृता माता पिता च द्विजसत्तम ।अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित ।वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ॥ ७ ॥
तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ ।तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् ॥ ८ ॥
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा ।सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय ॥ ९ ॥
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि ।गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ॥ १० ॥
ब्राह्मण उवाच ।यदेतदुक्तं भवता सर्वं सत्यमसंशयम् ।प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित ॥ ११ ॥
व्याध उवाच ।दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः ।पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥ १२ ॥
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् ।अतः परमहं धर्मं नान्यं पश्यामि कंचन ॥ १३ ॥
ब्राह्मण उवाच ।इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया ।ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥ १४ ॥
एको नरसहस्रेषु धर्मविद्विद्यते न वा ।प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम ॥ १५ ॥
पतमानो हि नरके भवतास्मि समुद्धृतः ।भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ ॥ १६ ॥
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा ।सद्भिः पुरुषशार्दूल तथाहं भवता त्विह ॥ १७ ॥
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव ।नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥ १८ ॥
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता ।न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ।येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया ॥ १९ ॥
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते ।कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् ॥ २० ॥
व्याध उवाच ।अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम ।शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥ २१ ॥
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज ।वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ।आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् ॥ २२ ॥
कश्चिद्राजा मम सखा धनुर्वेदपरायणः ।संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥ २३ ॥
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः ।सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः ।ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥ २४ ॥
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम ।ताडितश्च मुनिस्तेन शरेणानतपर्वणा ॥ २५ ॥
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् ।नापराध्याम्यहं किंचित्केन पापमिदं कृतम् ॥ २६ ॥
मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम् ।अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ।तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥ २७ ॥
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः ।अजानता कृतमिदं मयेत्यथ तमब्रुवम् ।क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः ॥ २८ ॥
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः ।व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥ २९ ॥
« »