Click on words to see what they mean.

वासुदेव उवाच ।शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे ।वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः ॥ १ ॥
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा ।प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ॥ २ ॥
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः ।रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ॥ ३ ॥
नातिदूरापयाते तु रथे रथवरप्रणुत् ।धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम् ॥ ४ ॥
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः ।नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ ५ ॥
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे ।विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥ ६ ॥
सूत उवाच ।जानार्दने न मे मोहो नापि मे भयमाविशत् ।अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥ ७ ॥
सोऽपयामि शनैर्वीर बलवानेष पापकृत् ।मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ ८ ॥
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् ।रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ॥ ९ ॥
एकश्चासि महाबाहो बहवश्चापि दानवाः ।नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ॥ १० ॥
वासुदेव उवाच ।एवं ब्रुवति सूते तु तदा मकरकेतुमान् ।उवाच सूतं कौरव्य निवर्तय रथं पुनः ॥ ११ ॥
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन ।व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥ १२ ॥
न स वृष्णिकुले जातो यो वै त्यजति संगरम् ।यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ १३ ॥
तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च ।विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ॥ १४ ॥
त्वं च सूतकुले जातो विनीतः सूतकर्मणि ।धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ १५ ॥
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे ।अपयानं पुनः सौते मैवं कार्षीः कथंचन ॥ १६ ॥
अपयातं हतं पृष्ठे भीतं रणपलायिनम् ।गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥ १७ ॥
केशवस्याग्रजो वापि नीलवासा मदोत्कटः ।किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ १८ ॥
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः ।अपयातं रणात्सौते साम्बश्च समितिंजयः ॥ १९ ॥
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ २० ॥
शूरं संभावितं सन्तं नित्यं पुरुषमानिनम् ।स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः ॥ २१ ॥
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ २२ ॥
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा ।मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥ २३ ॥
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः ।यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ॥ २४ ॥
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः ।शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ २५ ॥
स च संभावयन्मां वै निवृत्तो हृदिकात्मजः ।तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥ २६ ॥
उपयातं दुराधर्षं शङ्खचक्रगदाधरम् ।पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ २७ ॥
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः ।मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ॥ २८ ॥
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः ।त्वयापनीतो विवशो न जीवेयं कथंचन ॥ २९ ॥
स निवर्त रथेनाशु पुनर्दारुकनन्दन ।न चैतदेवं कर्तव्यमथापत्सु कथंचन ॥ ३० ॥
न जीवितमहं सौते बहु मन्ये कदाचन ।अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥ ३१ ॥
कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् ।अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ ३२ ॥
न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज ।मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥ ३३ ॥
« »