Click on words to see what they mean.

वासुदेव उवाच ।एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ ।दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥ १ ॥
उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम् ।उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥ २ ॥
विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः ।तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥ ३ ॥
स विद्युच्चलितं चापं विहरन्वै तलात्तलम् ।मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥ ४ ॥
नास्य विक्षिपतश्चापं संदधानस्य चासकृत् ।अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ॥ ५ ॥
मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य ।सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतरूपमग्र्यम् ॥ ६ ॥
जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः सर्वतिमिप्रमाथी ।वित्रासयन्राजति वाहमुख्ये शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥ ७ ॥
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः ।शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ॥ ८ ॥
अभियानं तु वीरेण प्रद्युम्नेन महाहवे ।नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह ॥ ९ ॥
स रोषमदमत्तो वै कामगादवरुह्य च ।प्रद्युम्नं योधयामास शाल्वः परपुरंजयः ॥ १० ॥
तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः ।समेता ददृशुर्लोका बलिवासवयोरिव ॥ ११ ॥
तस्य मायामयो वीर रथो हेमपरिष्कृतः ।सध्वजः सपताकश्च सानुकर्षः सतूणवान् ॥ १२ ॥
स तं रथवरं श्रीमान्समारुह्य किल प्रभो ।मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः ॥ १३ ॥
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे ।प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव ॥ १४ ॥
स तैरभिहतः संख्ये नामर्षयत सौभराट् ।शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम ॥ १५ ॥
स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः ।मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥ १६ ॥
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः ।बिभेद हृदयं पत्री स पपात मुमोह च ॥ १७ ॥
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि ।संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम् ॥ १८ ॥
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते ।नष्टसंज्ञे निपतिते तदा सौभपतौ नृप ॥ १९ ॥
तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् ।मुमोच बाणं तरसा प्रद्युम्नाय महाबलः ॥ २० ॥
तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः ।जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ॥ २१ ॥
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् ।ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥ २२ ॥
ततो मोहं समापन्ने तनये मम भारत ।मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् ॥ २३ ॥
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः ।निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥ २४ ॥
« »