Click on words to see what they mean.

अर्जुन उवाच ।कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः ।संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ॥ १ ॥
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि ।किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ।अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ॥ २ ॥
अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः ।अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥ ३ ॥
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ।ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥ ४ ॥
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च ।पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः ॥ ५ ॥
प्रयोगमुपसंहारमावृत्तिं च धनंजय ।प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः ॥ ६ ॥
तव गुर्वर्थकालोऽयमुपपन्नः परंतप ।प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् ॥ ७ ॥
ततोऽहमब्रुवं राजन्देवराजमिदं वचः ।विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् ॥ ८ ॥
ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा ।नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन ॥ ९ ॥
निवातकवचा नाम दानवा मम शत्रवः ।समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥ १० ॥
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ।तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥ ११ ॥
ततो मातलिसंयुक्तं मयूरसमरोमभिः ।हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥ १२ ॥
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् ।स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥ १३ ॥
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् ।अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥ १४ ॥
ततः प्रायामहं तेन स्यन्दनेन विराजता ।येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥ १५ ॥
ततो देवाः सर्व एव तेन घोषेण बोधितः ।मन्वाना देवराजं मां समाजग्मुर्विशां पते ।दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ॥ १६ ॥
तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे ।निवातकवचानां तु प्रस्थितं मां वधैषिणम् ।निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ॥ १७ ॥
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ।रथेनानेन मघवा जितवाञ्शम्बरं युधि ।नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ १८ ॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।रथेनानेन दैत्यानां जितवान्मघवान्युधि ॥ १९ ॥
त्वमप्येतेन कौन्तेय निवातकवचान्रणे ।विजेता युधि विक्रम्य पुरेव मघवान्वशी ॥ २० ॥
अयं च शङ्खप्रवरो येन जेतासि दानवान् ।अनेन विजिता लोकाः शक्रेणापि महात्मना ॥ २१ ॥
प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् ।प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ॥ २२ ॥
स शङ्खी कवची बाणी प्रगृहीतशरासनः ।दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ॥ २३ ॥
« »