Click on words to see what they mean.

अर्जुन उवाच ।ततस्तामवसं प्रीतो रजनीं तत्र भारत ।प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ॥ १ ॥
व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् ।अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ २ ॥
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् ।भगवन्तं महादेवं समेतोऽस्मीति भारत ॥ ३ ॥
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः ।दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ ४ ॥
समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ ५ ॥
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः ।अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥ ६ ॥
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः ।पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ ७ ॥
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च ।शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ॥ ८ ॥
वादित्राणि च दिव्यानि सुघोषाणि समन्ततः ।स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ ९ ॥
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च ।पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥ १० ॥
मरुतां च गणास्तत्र देवयानैरुपागमन् ।महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥ ११ ॥
ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः ।शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ॥ १२ ॥
एतस्मिन्नेव काले तु कुबेरो नरवाहनः ।दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ॥ १३ ॥
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् ।वरुणं देवराजं च यथास्थानमवस्थितम् ॥ १४ ॥
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः ।सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ॥ १५ ॥
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम् ।अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ १६ ॥
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् ।प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ॥ १७ ॥
गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत ।अथ देवा ययुः सर्वे यथागतमरिंदम ॥ १८ ॥
मघवानपि देवेशो रथमारुह्य सुप्रभम् ।उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ॥ १९ ॥
पुरैवागमनादस्माद्वेदाहं त्वां धनंजय ।अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥ २० ॥
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् ।तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ॥ २१ ॥
भूयश्चैव तु तप्तव्यं तपः परमदारुणम् ।उवाच भगवान्सर्वं तपसश्चोपपादनम् ॥ २२ ॥
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ।विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ॥ २३ ॥
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम ।आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर ॥ २४ ॥
इन्द्र उवाच ।क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप ।यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ २५ ॥
अर्जुन उवाच ।ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् ।मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ॥ २६ ॥
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप ।लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव ॥ २७ ॥
इन्द्र उवाच ।परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय ।ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ २८ ॥
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत ।वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ॥ २९ ॥
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् ।वैष्णवानि च सर्वाणि नैरृतानि तथैव च ।मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥ ३० ॥
अर्जुन उवाच ।एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ।अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ ३१ ॥
लोकपालेषु यातेषु मामुवाचाथ मातलिः ।द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ ३२ ॥
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् ।पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥ ३३ ॥
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् ।प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ॥ ३४ ॥
चोदयामास स हयान्मनोमारुतरंहसः ।मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः ॥ ३५ ॥
अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः ।तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥ ३६ ॥
अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् ।यदास्थितो रथं दिव्यं पदा न चलितो भवान् ॥ ३७ ॥
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः ।विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥ ३८ ॥
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह ।अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे ॥ ३९ ॥
इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् ।दर्शयामास मे राजन्विमानानि च भारत ॥ ४० ॥
नन्दनादीनि देवानां वनानि बहुलान्युत ।दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः ॥ ४१ ॥
ततः शक्रस्य भवनमपश्यममरावतीम् ।दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम् ॥ ४२ ॥
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः ।रजः पङ्को न च तमस्तत्रास्ति न जरा नृप ॥ ४३ ॥
न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते ।दिवौकसां महाराज न च ग्लानिररिंदम ॥ ४४ ॥
न क्रोधलोभौ तत्रास्तामशुभं च विशां पते ।नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि ॥ ४५ ॥
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ।पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ॥ ४६ ॥
शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः ।सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥ ४७ ॥
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः ।विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः ॥ ४८ ॥
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् ।आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥ ४९ ॥
ते मां वीर्येण यशसा तेजसा च बलेन च ।अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च ॥ ५० ॥
प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् ।देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ॥ ५१ ॥
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः ।बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥ ५२ ॥
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण ।अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत ॥ ५३ ॥
विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा ।स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥ ५४ ॥
ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः ।सुखं शक्रस्य भवने सर्वकामसमन्वितः ॥ ५५ ॥
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् ।पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप ॥ ५६ ॥
तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत ।अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥ ५७ ॥
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः ।एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥ ५८ ॥
« »