Click on words to see what they mean.

अर्जुन उवाच ।ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः ।अपश्यमुदधिं भीममपांपतिमथाव्ययम् ॥ १ ॥
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः ।ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः ।नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ॥ २ ॥
तिमिंगिलाः कच्छपाश्च तथा तिमितिमिंगिलाः ।मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः ॥ ३ ॥
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः ।दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ॥ ४ ॥
तथा सहस्रशस्तत्र रत्नसंघाः प्लवन्त्युत ।वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ॥ ५ ॥
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् ।अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥ ६ ॥
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले ।नादयन्रथघोषेण तत्पुरं समुपाद्रवत् ॥ ७ ॥
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे ।मन्वाना देवराजं मां संविग्ना दानवाभवन् ॥ ८ ॥
सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः ।तथा शूलासिपरशुगदामुसलपाणयः ॥ ९ ॥
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः ।संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥ १० ॥
ततः शङ्खमुपादाय देवदत्तं महास्वनम् ।पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् ॥ ११ ॥
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् ।वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥ १२ ॥
ततो निवातकवचाः सर्व एव समन्ततः ।दंशिता विविधैस्त्राणैर्विविधायुधपाणयः ॥ १३ ॥
आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि ।पट्टिशैः करवालैश्च रथचक्रैश्च भारत ॥ १४ ॥
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः ।प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥ १५ ॥
ततो विचार्य बहुधा रथमार्गेषु तान्हयान् ।प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥ १६ ॥
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् ।नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाभवत् ॥ १७ ॥
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः ।विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥ १८ ॥
तेन शब्देन महता समुद्रे पर्वतोपमाः ।आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः ॥ १९ ॥
ततो वेगेन महता दानवा मामुपाद्रवन् ।विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः ॥ २० ॥
स संप्रहारस्तुमुलस्तेषां मम च भारत ।अवर्तत महाघोरो निवातकवचान्तकः ॥ २१ ॥
ततो देवर्षयश्चैव दानवर्षिगणाश्च ये ।ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे ॥ २२ ॥
ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः ।अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये ॥ २३ ॥
« »