Click on words to see what they mean.

भीम उवाच ।पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन ।यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥ १ ॥
वैशंपायन उवाच ।एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः ।तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥ २ ॥
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः ।देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः ॥ ३ ॥
तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः ।गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः ॥ ४ ॥
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ।ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ।दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥ ५ ॥
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः ।विसिस्मिये तदा भीमो जहृषे च पुनः पुनः ॥ ६ ॥
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् ।प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥ ७ ॥
आबभाषे च हनुमान्भीमसेनं स्मयन्निव ।एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ ॥ ८ ॥
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् ।भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥ ९ ॥
तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् ।दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः ॥ १० ॥
प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः ।कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥ ११ ॥
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो ।संहरस्व महावीर्य स्वयमात्मानमात्मना ॥ १२ ॥
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् ।अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥ १३ ॥
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै ।यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् ॥ १४ ॥
त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् ।स्वबाहुबलमाश्रित्य विनाशयितुमोजसा ॥ १५ ॥
न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते ।तव नैकस्य पर्याप्तो रावणः सगणो युधि ॥ १६ ॥
एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः ।प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥ १७ ॥
एवमेतन्महाबाहो यथा वदसि भारत ।भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ॥ १८ ॥
मया तु तस्मिन्निहते रावणे लोककण्टके ।कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ॥ १९ ॥
तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् ।आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता ॥ २० ॥
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः ।अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥ २१ ॥
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते ।द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥ २२ ॥
न च ते तरसा कार्यः कुसुमावचयः स्वयम् ।दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥ २३ ॥
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ ।दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ॥ २४ ॥
मा तात साहसं कार्षीः स्वधर्ममनुपालय ।स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च ॥ २५ ॥
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च ।धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ॥ २६ ॥
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः ।विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः ॥ २७ ॥
आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः ।वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ २८ ॥
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः ।बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः ॥ २९ ॥
पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः ।वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥ ३० ॥
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् ।ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते ॥ ३१ ॥
सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि ।दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ॥ ३२ ॥
वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः ।सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥ ३३ ॥
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः ।यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥ ३४ ॥
याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः ।पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ॥ ३५ ॥
शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते ।भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् ॥ ३६ ॥
क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् ।स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥ ३७ ॥
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः ।सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते ॥ ३८ ॥
निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते ।तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ ३९ ॥
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च ।नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥ ४० ॥
राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः ।निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् ॥ ४१ ॥
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च ।साधनीयानि कार्याणि समासव्यासयोगतः ॥ ४२ ॥
मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ ।सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् ॥ ४३ ॥
स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा ।न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् ॥ ४४ ॥
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् ।स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् ॥ ४५ ॥
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् ।स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ॥ ४६ ॥
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा ।बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥ ४७ ॥
बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् ।निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥ ४८ ॥
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते ।तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ ४९ ॥
एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः ।तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥ ५० ॥
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् ।दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ॥ ५१ ॥
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ।सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः ।अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् ॥ ५२ ॥
« »