Click on words to see what they mean.

वैशंपायन उवाच ।ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् ।भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥ १ ॥
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत ।श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥ २ ॥
ततः पुनरथोवाच पर्यश्रुनयनो हरिः ।भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ॥ ३ ॥
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे ।इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् ॥ ४ ॥
धनदस्यालयाच्चापि विसृष्टानां महाबल ।देशकाल इहायातुं देवगन्धर्वयोषिताम् ॥ ५ ॥
ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् ।मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ॥ ६ ॥
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते ।भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ॥ ७ ॥
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् ।धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ॥ ८ ॥
शिलया नगरं वा तन्मर्दितव्यं मया यदि ।यावदद्य करोम्येतत्कामं तव महाबल ॥ ९ ॥
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः ।प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना ॥ १० ॥
कृतमेव त्वया सर्वं मम वानरपुंगव ।स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे ॥ ११ ॥
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् ।तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् ॥ १२ ॥
एवमुक्तस्तु हनुमान्भीमसेनमभाषत ।भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् ॥ १३ ॥
चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् ।यदा सिंहरवं वीर करिष्यसि महाबल ।तदाहं बृंहयिष्यामि स्वरवेण रवं तव ॥ १४ ॥
विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् ।शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत ॥ १५ ॥
गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः ।तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥ १६ ॥
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि ।माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥ १७ ॥
स तानि रमणीयानि वनान्युपवनानि च ।विलोडयामास तदा सौगन्धिकवनेप्सया ॥ १८ ॥
फुल्लपद्मविचित्राणि पुष्पितानि वनानि च ।मत्तवारणयूथानि पङ्कक्लिन्नानि भारत ।वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥ १९ ॥
हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने ।सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ ॥ २० ॥
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् ।व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥ २१ ॥
कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः ।याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥ २२ ॥
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः ।प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥ २३ ॥
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥ २४ ॥
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने ।काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ॥ २५ ॥
मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् ।रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ॥ २६ ॥
तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् ।अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥ २७ ॥
तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः ।वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ॥ २८ ॥
« »