Click on words to see what they mean.

अकृतव्रण उवाच ।स वेदाध्ययने युक्तो जमदग्निर्महातपाः ।तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥ १ ॥
स प्रसेनजितं राजन्नधिगम्य नराधिपम् ।रेणुकां वरयामास स च तस्मै ददौ नृपः ॥ २ ॥
रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः ।आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥ ३ ॥
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः ।सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ॥ ४ ॥
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै ।रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥ ५ ॥
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् ।ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ ६ ॥
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् ।ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ ७ ॥
व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना ।प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥ ८ ॥
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् ।धिक्शब्देन महातेजा गर्हयामास वीर्यवान् ॥ ९ ॥
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥ १० ॥
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् ।न च ते जातसंमोहाः किंचिदूचुर्विचेतसः ॥ ११ ॥
ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः ।मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥ १२ ॥
ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा ।तमुवाच महामन्युर्जमदग्निर्महातपाः ॥ १३ ॥
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः ।तत आदाय परशुं रामो मातुः शिरोऽहरत् ॥ १४ ॥
ततस्तस्य महाराज जमदग्नेर्महात्मनः ।कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥ १५ ॥
ममेदं वचनात्तात कृतं ते कर्म दुष्करम् ।वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥ १६ ॥
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै ।पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥ १७ ॥
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत ।ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥ १८ ॥
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो ।अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥ १९ ॥
तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् ।स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ॥ २० ॥
प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् ।जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥ २१ ॥
आगताय च रामाय तदाचष्ट पिता स्वयम् ।गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् ॥ २२ ॥
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ।तस्याथ युधि विक्रम्य भार्गवः परवीरहा ॥ २३ ॥
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् ।सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ॥ २४ ॥
अर्जुनस्याथ दायादा रामेण कृतमन्यवः ।आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥ २५ ॥
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् ।असकृद्राम रामेति विक्रोशन्तमनाथवत् ॥ २६ ॥
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर ।घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥ २७ ॥
अपक्रान्तेषु चैतेषु जमदग्नौ तथागते ।समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥ २८ ॥
स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् ।अनर्हन्तं तथाभूतं विललाप सुदुःखितः ॥ २९ ॥
« »