Click on words to see what they mean.

राम उवाच ।ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः ।कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥ १ ॥
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे ।मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥ २ ॥
किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः ।अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥ ३ ॥
किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च ।अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ॥ ४ ॥
अकृतव्रण उवाच ।विलप्यैवं स करुणं बहु नानाविधं नृप ।प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥ ५ ॥
ददाह पितरं चाग्नौ रामः परपुरंजयः ।प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥ ६ ॥
संक्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान् ।जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥ ७ ॥
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ ।तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ॥ ८ ॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ ९ ॥
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः ।साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥ १० ॥
ततो यज्ञेन महता जामदग्न्यः प्रतापवान् ।तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ॥ ११ ॥
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने ।दशव्यामायतां कृत्वा नवोत्सेधां विशां पते ॥ १२ ॥
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा ।व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः ॥ १३ ॥
स प्रदाय महीं तस्मै कश्यपाय महात्मने ।अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥ १४ ॥
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः ।पृथिवी चापि विजिता रामेणामिततेजसा ॥ १५ ॥
वैशंपायन उवाच ।ततश्चतुर्दशीं रामः समयेन महामनाः ।दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् ॥ १६ ॥
स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः ।द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥ १७ ॥
अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः ।महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥ १८ ॥
« »