Click on words to see what they mean.

ऋश्यशृङ्ग उवाच ।इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी ।सुवर्णवर्णः कमलायताक्षः सुतः सुराणामिव शोभमानः ॥ १ ॥
समृद्धरूपः सवितेव दीप्तः सुशुक्लकृष्णाक्षतरश्चकोरैः ।नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥ २ ॥
आधाररूपा पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे ।द्वौ चास्य पिण्डावधरेण कण्ठमजातरोमौ सुमनोहरौ च ॥ ३ ॥
विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा ।तथास्य चीरान्तरिता प्रभाति हिरण्मयी मेखला मे यथेयम् ॥ ४ ॥
अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः संप्रभाति ।पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम् ॥ ५ ॥
विचेष्टमानस्य च तस्य तानि कूजन्ति हंसा सरसीव मत्ताः ।चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति ॥ ६ ॥
वक्त्रं च तस्याद्भुतदर्शनीयं प्रव्याहृतं ह्लादयतीव चेतः ।पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥ ७ ॥
यथा वनं माधवमासि मध्ये समीरितं श्वसनेनाभिवाति ।तथा स वात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात ॥ ८ ॥
सुसंयताश्चापि जटा विभक्ता द्वैधीकृता भान्ति समा ललाटे ।कर्णौ च चित्रैरिव चक्रवालैः समावृतौ तस्य सुरूपवद्भिः ॥ ९ ॥
तथा फलं वृत्तमथो विचित्रं समाहनत्पाणिना दक्षिणेन ।तद्भूमिमासाद्य पुनः पुनश्च समुत्पतत्यद्भुतरूपमुच्चैः ॥ १० ॥
तच्चापि हत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णः ।तं प्रेक्ष्य मे पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता ॥ ११ ॥
स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्त्रम् ।वक्त्रेण वक्त्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम् ॥ १२ ॥
न चापि पाद्यं बहु मन्यतेऽसौ फलानि चेमानि मयाहृतानि ।एवंव्रतोऽस्मीति च मामवोचत्फलानि चान्यानि नवान्यदान्मे ॥ १३ ॥
मयोपयुक्तानि फलानि तानि नेमानि तुल्यानि रसेन तेषाम् ।न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम् ॥ १४ ॥
तोयानि चैवातिरसानि मह्यं प्रादात्स वै पातुमुदाररूपः ।पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद्भूश्चलितेव चासीत् ॥ १५ ॥
इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः ।यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः ॥ १६ ॥
गतेन तेनास्मि कृतो विचेता गात्रं च मे संपरितप्यतीव ।इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम् ॥ १७ ॥
गच्छामि तस्यान्तिकमेव तात का नाम सा व्रतचर्या च तस्य ।इच्छाम्यहं चरितुं तेन सार्धं यथा तपः स चरत्युग्रकर्मा ॥ १८ ॥
« »