Click on words to see what they mean.

धृतराष्ट्र उवाच ।एवमेतन्महाप्राज्ञ यथा वदसि नो मुने ।अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥ १ ॥
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् ।तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥ २ ॥
यदि त्वहमनुग्राह्यः कौरवेषु दया यदि ।अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥ ३ ॥
व्यास उवाच ।अयमायाति वै राजन्मैत्रेयो भगवानृषिः ।अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया ॥ ४ ॥
एष दुर्योधनं पुत्रं तव राजन्महानृषिः ।अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ॥ ५ ॥
ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया ।अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ ६ ॥
वैशंपायन उवाच ।एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत ।पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥ ७ ॥
दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम् ।प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ ८ ॥
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले ।कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ॥ ९ ॥
समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः ।कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥ १० ॥
मैत्रेय उवाच ।तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् ।यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ॥ ११ ॥
तं जटाजिनसंवीतं तपोवननिवासिनम् ।समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥ १२ ॥
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् ।अनयं द्यूतरूपेण महापायमुपस्थितम् ॥ १३ ॥
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ।सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥ १४ ॥
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति ।यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ॥ १५ ॥
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् ।किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥ १६ ॥
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन ।तेन न भ्राजसे राजंस्तापसानां समागमे ॥ १७ ॥
वैशंपायन उवाच ।ततो व्यावृत्य राजानं दुर्योधनममर्षणम् ।उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ॥ १८ ॥
दुर्योधन महाबाहो निबोध वदतां वर ।वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव ॥ १९ ॥
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः ।पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥ २० ॥
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ।सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ॥ २१ ॥
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः ।हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ।हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ॥ २२ ॥
इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् ।आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ॥ २३ ॥
तं भीमः समरश्लाघी बलेन बलिनां वरः ।जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥ २४ ॥
पश्य दिग्विजये राजन्यथा भीमेन पातितः ।जरासंधो महेष्वासो नागायुतबलो युधि ॥ २५ ॥
संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः ।कस्तान्युधि समासीत जरामरणवान्नरः ॥ २६ ॥
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥ २७ ॥
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते ।ऊरुं गजकराकारं करेणाभिजघान सः ॥ २८ ॥
दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् ।न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ॥ २९ ॥
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम् ।दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥ ३० ॥
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः ।विधिना संप्रयुक्तश्च शापायास्य मनो दधे ॥ ३१ ॥
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः ।मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥ ३२ ॥
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि ।तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ॥ ३३ ॥
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् ।यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली ॥ ३४ ॥
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः ।प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ ३५ ॥
मैत्रेय उवाच ।शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा ।शापो न भविता तात विपरीते भविष्यति ॥ ३६ ॥
वैशंपायन उवाच ।स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा ।मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥ ३७ ॥
मैत्रेय उवाच ।नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः ।एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥ ३८ ॥
वैशंपायन उवाच ।इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् ।किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ॥ ३९ ॥
« »