Click on words to see what they mean.

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् ।उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ १ ॥
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् ।अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ॥ २ ॥
न हि धर्मं परं जातु नावबुध्येत पार्थिव ।भीष्मः शांतनवस्त्वेनं मावमंस्था अतोऽन्यथा ॥ ३ ॥
पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् ।मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ॥ ४ ॥
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् ।न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ॥ ५ ॥
भीष्म उवाच ।नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् ।लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते ॥ ६ ॥
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः ।यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥ ७ ॥
अस्यां च समितौ राज्ञामेकमप्यजितं युधि ।न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ ८ ॥
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः ।त्रयाणामपि लोकानामर्चनीयो जनार्दनः ॥ ९ ॥
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः ।जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ १० ॥
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् ।एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी ॥ ११ ॥
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः ।तेषां कथयतां शौरेरहं गुणवतो गुणान् ।समागतानामश्रौषं बहून्बहुमतान्सताम् ॥ १२ ॥
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः ।बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ॥ १३ ॥
न केवलं वयं कामाच्चेदिराज जनार्दनम् ।न संबन्धं पुरस्कृत्य कृतार्थं वा कथंचन ॥ १४ ॥
अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् ।यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे ॥ १५ ॥
न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः ।गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ॥ १६ ॥
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ।पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ॥ १७ ॥
वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा ।नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते ॥ १८ ॥
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा ।संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥ १९ ॥
तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम् ।अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ ॥ २० ॥
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः ।सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः ॥ २१ ॥
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः ।कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् ॥ २२ ॥
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः ।परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः ॥ २३ ॥
बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या ।चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ २४ ॥
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये ।दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ २५ ॥
अयं तु पुरुषो बालः शिशुपालो न बुध्यते ।सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ २६ ॥
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः ।स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् ॥ २७ ॥
सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु ।को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ॥ २८ ॥
अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति ।दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति ॥ २९ ॥
« »