Click on words to see what they mean.

व्यास उवाच ।युधिष्ठिर महाबाहो यदाह कुरुनन्दनः ।धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् ॥ १ ॥
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः ।नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥ २ ॥
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी ।पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥ ३ ॥
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः ।अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ॥ ४ ॥
राजर्षीणां पुराणानामनुयातु गतिं नृपः ।राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ॥ ५ ॥
वैशंपायन उवाच ।इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा ।प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ॥ ६ ॥
भगवानेव नो मान्यो भगवानेव नो गुरुः ।भगवानस्य राज्यस्य कुलस्य च परायणम् ॥ ७ ॥
अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे ।निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ॥ ८ ॥
इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः ।युधिष्ठिरं महातेजाः पुनरेव विशां पते ॥ ९ ॥
एवमेतन्महाबाहो यथा वदसि भारत ।राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥ १० ॥
सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते ।करोतु स्वमभिप्रायं मास्य विघ्नकरो भव ॥ ११ ॥
एष एव परो धर्मो राजर्षीणां युधिष्ठिर ।समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥ १२ ॥
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता ।शिष्यभूतेन राजायं गुरुवत्पर्युपासितः ॥ १३ ॥
क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः ।महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः ॥ १४ ॥
पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि ।त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥ १५ ॥
त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः ।आराधितः सभृत्येन गान्धारी च यशस्विनी ॥ १६ ॥
अनुजानीहि पितरं समयोऽस्य तपोविधौ ।न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥ १७ ॥
एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् ।तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् ॥ १८ ॥
गते भगवति व्यासे राजा पाण्डुसुतस्ततः ।प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ॥ १९ ॥
यदाह भगवान्व्यासो यच्चापि भवतो मतम् ।यदाह च महेष्वासः कृपो विदुर एव च ॥ २० ॥
युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा ।सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः ॥ २१ ॥
इदं तु याचे नृपते त्वामहं शिरसा नतः ।क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥ २२ ॥
« »