Click on words to see what they mean.

युधिष्ठिर उवाच ।तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः ।अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥ १ ॥
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम ।यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ॥ २ ॥
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः ।नागायुतबलो राजा स दग्धो हि दवाग्निना ॥ ३ ॥
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः ।तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥ ४ ॥
सूतमागधसंघैश्च शयानो यः प्रबोध्यते ।धरण्यां स नृपः शेते पापस्य मम कर्मभिः ॥ ५ ॥
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् ।पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥ ६ ॥
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् ।उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ॥ ७ ॥
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् ।क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥ ८ ॥
सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम ।यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥ ९ ॥
युधिष्ठिरस्य जननी भीमस्य विजयस्य च ।अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥ १० ॥
वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना ।उपकारमजानन्स कृतघ्न इति मे मतिः ॥ ११ ॥
यत्रादहत्स भगवान्मातरं सव्यसाचिनः ।कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ।धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम् ॥ १२ ॥
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे ।वृथाग्निना समायोगो यदभूत्पृथिवीपतेः ॥ १३ ॥
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह ।कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥ १४ ॥
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने ।वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥ १५ ॥
मन्ये पृथा वेपमाना कृशा धमनिसंतता ।हा तात धर्मराजेति समाक्रन्दन्महाभये ॥ १६ ॥
भीम पर्याप्नुहि भयादिति चैवाभिवाशती ।समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना ॥ १७ ॥
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु ।न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥ १८ ॥
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् ।पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥ १९ ॥
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः ।प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ॥ २० ॥
« »