Click on words to see what they mean.

नारद उवाच ।नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया ।वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत ॥ १ ॥
वनं प्रविशता तेन वायुभक्षेण धीमता ।अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥ २ ॥
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने ।समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥ ३ ॥
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल ।तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् ॥ ४ ॥
स राजा जाह्नवीकच्छे यथा ते कथितं मया ।तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥ ५ ॥
एवमावेदयामासुर्मुनयस्ते ममानघ ।ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥ ६ ॥
एवं स्वेनाग्निना राजा समायुक्तो महीपते ।मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥ ७ ॥
गुरुशुश्रूषया चैव जननी तव पाण्डव ।प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥ ८ ॥
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् ।भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥ ९ ॥
वैशंपायन उवाच ।ततः स पृथिवीपालः पाण्डवानां धुरंधरः ।निर्ययौ सह सोदर्यैः सदारो भरतर्षभ ॥ १० ॥
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः ।गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥ ११ ॥
ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः ।युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥ १२ ॥
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः ।शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥ १३ ॥
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः ।गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ॥ १४ ॥
तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा ।कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥ १५ ॥
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ।ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः ॥ १६ ॥
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः ।सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥ १७ ॥
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् ।संकीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥ १८ ॥
यो यदिच्छति यावच्च तावत्स लभते द्विजः ।शयनं भोजनं यानं मणिरत्नमथो धनम् ॥ १९ ॥
यानमाच्छादनं भोगान्दासीश्च परिचारिकाः ।ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥ २० ॥
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः ।प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥ २१ ॥
ते चापि राजवचनात्पुरुषा ये गताभवन् ।संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥ २२ ॥
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि ।कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥ २३ ॥
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् ।नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् ॥ २४ ॥
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः ।वनवासे तदा त्रीणि नगरे दश पञ्च च ॥ २५ ॥
हतपुत्रस्य संग्रामे दानानि ददतः सदा ।ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥ २६ ॥
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा ।धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥ २७ ॥
« »