Click on words to see what they mean.

वैशंपायन उवाच ।तथा समुपविष्टेषु पाण्डवेषु महात्मसु ।व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ॥ १ ॥
धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः ।कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥ २ ॥
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः ।कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ ॥ ३ ॥
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् ।कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥ ४ ॥
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी ।आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥ ५ ॥
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहंकृता ।या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता ॥ ६ ॥
कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः ।भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः ॥ ७ ॥
कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः ।कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप ॥ ८ ॥
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत ।निर्वैरता महाराज सत्यमद्रोह एव च ॥ ९ ॥
कच्चित्ते नानुतापोऽस्ति वनवासेन भारत ।स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो ॥ १० ॥
विदितं चापि मे राजन्विदुरस्य महात्मनः ।गमनं विधिना येन धर्मस्य सुमहात्मनः ॥ ११ ॥
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः ।महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥ १२ ॥
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः ।न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः ॥ १३ ॥
तपोबलव्ययं कृत्वा सुमहच्चिरसंभृतम् ।माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥ १४ ॥
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च ।वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥ १५ ॥
भ्राता तव महाराज देवदेवः सनातनः ।धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः ॥ १६ ॥
सत्येन संवर्धयति दमेन नियमेन च ।अहिंसया च दानेन तपसा च सनातनः ॥ १७ ॥
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः ।धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥ १८ ॥
यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा ।यथाकाशं तथा धर्म इह चामुत्र च स्थितः ॥ १९ ॥
सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम् ।दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः ॥ २० ॥
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः ।स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः ॥ २१ ॥
प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः ।दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः ॥ २२ ॥
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ ।संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक ॥ २३ ॥
न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः ।आश्चर्यभूतं तपसः फलं संदर्शयामि वः ॥ २४ ॥
किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम् ।द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा ॥ २५ ॥
« »