Click on words to see what they mean.

वैशंपायन उवाच ।स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ ।राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ॥ १ ॥
तापसैश्च महाभागैर्नानादेशसमागतैः ।द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥ २ ॥
तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः ।भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ॥ ३ ॥
तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः ।संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ॥ ४ ॥
य एष जाम्बूनदशुद्धगौरतनुर्महासिंह इव प्रवृद्धः ।प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायतास्यः कुरुराज एषः ॥ ५ ॥
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः ।पृथ्वायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् ॥ ६ ॥
यस्त्वेष पार्श्वेऽस्य महाधनुष्माञ्श्यामो युवा वारणयूथपाभः ।सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः ॥ ७ ॥
कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ ।मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले ॥ ८ ॥
इयं पुनः पद्मदलायताक्षी मध्यं वयः किंचिदिव स्पृशन्ती ।नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ ९ ॥
अस्यास्तु पार्श्वे कनकोत्तमाभा यैषा प्रभा मूर्तिमतीव गौरी ।मध्ये स्थितैषा भगिनी द्विजाग्र्या चक्रायुधस्याप्रतिमस्य तस्य ॥ १० ॥
इयं स्वसा राजचमूपतेस्तु प्रवृद्धनीलोत्पलदामवर्णा ।पस्पर्ध कृष्णेन नृपः सदा यो वृकोदरस्यैष परिग्रहोऽग्र्यः ॥ ११ ॥
इयं च राज्ञो मगधाधिपस्य सुता जरासंध इति श्रुतस्य ।यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी ॥ १२ ॥
इन्दीवरश्यामतनुः स्थिता तु यैषापरासन्नमहीतले च ।भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी ॥ १३ ॥
इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा ।भार्याभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः ॥ १४ ॥
एतास्तु सीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः ।राज्ञोऽस्य वृद्धस्य परंशताख्याः स्नुषा विवीरा हतपुत्रनाथाः ॥ १५ ॥
एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः ।सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ॥ १६ ॥
एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः ।पप्रच्छ सर्वान्कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु ॥ १७ ॥
योधेषु चाप्याश्रममण्डलं तं मुक्त्वा निविष्टेषु विमुच्य पत्रम् ।स्त्रीवृद्धबाले च सुसंनिविष्टे यथार्हतः कुशलं पर्यपृच्छत् ॥ १८ ॥
« »