Click on words to see what they mean.

ब्राह्मण उवाच ।यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन् ।पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १ ॥
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ २ ॥
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ ३ ॥
जीवितं मरणं चोभे सुखदुःखे तथैव च ।लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥ ४ ॥
न कस्यचित्स्पृहयते नावजानाति किंचन ।निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ ५ ॥
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् ।त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ ६ ॥
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥ ७ ॥
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् ।अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् ॥ ८ ॥
वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः ।आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ ९ ॥
अगन्धरसमस्पर्शमशब्दमपरिग्रहम् ।अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ १० ॥
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् ।अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ ११ ॥
विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान् ।शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १२ ॥
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ १३ ॥
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४ ॥
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १५ ॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ १६ ॥
तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः ।मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १७ ॥
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि ।तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ १८ ॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ १९ ॥
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ २० ॥
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ ॥ २१ ॥
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ २२ ॥
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ २३ ॥
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ २४ ॥
देवानामपि देवत्वं युक्तः कारयते वशी ।ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ २५ ॥
विनश्यत्स्वपि लोकेषु न भयं तस्य जायते ।क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥ २६ ॥
दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः ।न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः ॥ २७ ॥
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।नातः सुखतरं किंचिल्लोके क्वचन विद्यते ॥ २८ ॥
सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति ।तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ २९ ॥
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन ।योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ ३० ॥
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः ॥ ३१ ॥
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ॥ ३२ ॥
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।तस्मिन्काये मनश्चार्यं न कथंचन बाह्यतः ॥ ३३ ॥
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ ३४ ॥
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ ३५ ॥
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ ३६ ॥
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।कथं रसत्वं व्रजति शोणितं जायते कथम् ।तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ ३७ ॥
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ ३८ ॥
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ ३९ ॥
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् ।किंवर्णं कीदृशं चैव निवेशयति वै मनः ।याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥ ४० ॥
इति संपरिपृष्टोऽहं तेन विप्रेण माधव ।प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ॥ ४१ ॥
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् ।तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ ४२ ॥
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ ४३ ॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ ४४ ॥
सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् ।जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति ॥ ४५ ॥
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।आत्मानमालोकयति मनसा प्रहसन्निव ॥ ४६ ॥
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् ॥ ४७ ॥
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ ४८ ॥
वासुदेव उवाच ।इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः ।मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ ४९ ॥
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ ५० ॥
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना ॥ ५१ ॥
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ॥ ५२ ॥
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ ५३ ॥
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ ५४ ॥
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ ५५ ॥
एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः ।स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ५६ ॥
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ ५७ ॥
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ ५८ ॥
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ ५९ ॥
एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन ।षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ६० ॥
« »