Click on words to see what they mean.

वासुदेव उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।दंपत्योः पार्थ संवादमभयं नाम नामतः ॥ १ ॥
ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम् ।दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ २ ॥
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता ।न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ ३ ॥
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् ।त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ ४ ॥
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव ।सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ ५ ॥
ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते ।एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ ६ ॥
मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः ।नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ ७ ॥
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् ।जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥ ८ ॥
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु ।आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ ९ ॥
यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना ।व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ १० ॥
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते ।विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ ११ ॥
घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया ।स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥ १२ ॥
चक्षुषा न विषह्यं च यत्किंचिच्छ्रवणात्परम् ।अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् ॥ १३ ॥
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति ।प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥ १४ ॥
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च ।समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥ १५ ॥
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च ।अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ।तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ १६ ॥
प्राणानायम्यते येन तमुदानं प्रचक्षते ।तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ १७ ॥
तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् ।अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ १८ ॥
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ १९ ॥
घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च ।मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥ २० ॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥ २१ ॥
घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च ।हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु ।सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ २२ ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः ॥ २३ ॥
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् ।अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ।तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥ २४ ॥
ततः संजायते गन्धस्ततः संजायते रसः ।ततः संजायते रूपं ततः स्पर्शोऽभिजायते ॥ २५ ॥
ततः संजायते शब्दः संशयस्तत्र जायते ।ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ २६ ॥
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः ।पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ॥ २७ ॥
« »