Click on words to see what they mean.

युधिष्ठिर उवाच ।मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गोभिर्नृपेह संवादं श्रिया भरतसत्तम ॥ २ ॥
श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह ।गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम् ॥ ३ ॥
गाव ऊचुः ।कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि ।विस्मिताः स्म महाभागे तव रूपस्य संपदा ॥ ४ ॥
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि ।तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥ ५ ॥
श्रीरुवाच ।लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता ।मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥ ६ ॥
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च ।मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा ॥ ७ ॥
यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः ।धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ॥ ८ ॥
एवंप्रभावां मां गावो विजानीत सुखप्रदाम् ।इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ।आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः ॥ ९ ॥
गाव ऊचुः ।अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह ।न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते ॥ १० ॥
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै ।यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥ ११ ॥
श्रीरुवाच ।किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ ।न मां संप्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् ॥ १२ ॥
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः ।स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥ १३ ॥
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः ।देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥ १४ ॥
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह ।नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥ १५ ॥
गाव ऊचुः ।नावमन्यामहे देवि न त्वां परिभवामहे ।अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥ १६ ॥
बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि ।वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे ॥ १७ ॥
श्रीरुवाच ।अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः ।प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति ॥ १८ ॥
महाभागा भवत्यो वै शरण्याः शरणागताम् ।परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ।माननां त्वहमिच्छामि भवत्यः सततं शुभाः ॥ १९ ॥
अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते ।न वोऽस्ति कुत्सितं किंचिदङ्गेष्वालक्ष्यतेऽनघाः ॥ २० ॥
पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत ।वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ॥ २१ ॥
भीष्म उवाच ।एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः ।संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप ॥ २२ ॥
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि ।शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ॥ २३ ॥
श्रीरुवाच ।दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥ २४ ॥
भीष्म उवाच ।एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत ।पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥ २५ ॥
एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् ।माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥ २६ ॥
« »