Click on words to see what they mean.

वसिष्ठ उवाच ।घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥ १ ॥
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् ।घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥ २ ॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥ ३ ॥
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा ।यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥ ४ ॥
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ।गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥ ५ ॥
नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः ।वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ॥ ६ ॥
गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि ।परामृद्धिमवाप्याथ स गोलोके महीयते ॥ ७ ॥
दश चोभयतः प्रेत्य मातापित्रोः पितामहान् ।दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ॥ ८ ॥
धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाय ।पानीयदाता च यमस्य लोके न यातनां कांचिदुपैति तत्र ॥ ९ ॥
पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः ।अन्वालभेद्दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥ १० ॥
धेनुं सवत्सां कपिलां भूरिशृङ्गां कांस्योपदोहां वसनोत्तरीयाम् ।प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः ॥ ११ ॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥ १२ ॥
नातः पुण्यतरं दानं नातः पुण्यतरं फलम् ।नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥ १३ ॥
त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा ।यज्ञं वहन्ति संभूय किमस्त्यभ्यधिकं ततः ॥ १४ ॥
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ।तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥ १५ ॥
गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते ।न हि परमिह दानमस्ति गोभ्यो भवन्ति न चापि परायणं तथान्यत् ॥ १६ ॥
भीष्म उवाच ।परमिदमिति भूमिपो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा ।व्यसृजत नियतात्मवान्द्विजेभ्यः सुबहु च गोधनमाप्तवांश्च लोकान् ॥ १७ ॥
« »