Click on words to see what they mean.

भीष्म उवाच ।एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् ।इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः ॥ १ ॥
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् ।पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे ॥ २ ॥
सौदास उवाच ।त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ ।यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥ ३ ॥
भीष्म उवाच ।तस्मै प्रोवाच वचनं प्रणताय हितं तदा ।गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ॥ ४ ॥
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः ।गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥ ५ ॥
गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी ।गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ।अन्नं हि सततं गावो देवानां परमं हविः ॥ ६ ॥
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ।गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ॥ ७ ॥
सायं प्रातश्च सततं होमकाले महामते ।गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ ॥ ८ ॥
कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च ।तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥ ९ ॥
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती ।शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥ १० ॥
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः ॥ ११ ॥
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् ।सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥ १२ ॥
युवानमिन्द्रियोपेतं शतेन सह यूथपम् ।गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम् ॥ १३ ॥
वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप ।ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः ॥ १४ ॥
नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत् ।सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥ १५ ॥
गवां मूत्रपुरीषस्य नोद्विजेत कदाचन ।न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते ॥ १६ ॥
गाश्च संकीर्तयेन्नित्यं नावमन्येत गास्तथा ।अनिष्टं स्वप्नमालक्ष्य गां नरः संप्रकीर्तयेत् ॥ १७ ॥
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् ।श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥ १८ ॥
सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम् ।वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते ॥ १९ ॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते ॥ २० ॥
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः ।रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥ २१ ॥
गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः ।सुरभ्यः सौरभेयाश्च सरितः सागरं यथा ॥ २२ ॥
गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा ।गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ॥ २३ ॥
एवं रात्रौ दिवा चैव समेषु विषमेषु च ।महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥ २४ ॥
« »