Click on words to see what they mean.

युधिष्ठिर उवाच ।विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः ।येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ॥ १ ॥
भीष्म उवाच ।न गोदानात्परं किंचिद्विद्यते वसुधाधिप ।गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥ २ ॥
सतामर्थे सम्यगुत्पादितो यः स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः ।तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं गवां दाने शृणु राजन्विधिं मे ॥ ३ ॥
पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना ।मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥ ४ ॥
द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च ।प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥ ५ ॥
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च ।प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥ ६ ॥
गौर्मे माता गोवृषभः पिता मे दिवं शर्म जगती मे प्रतिष्ठा ।प्रपद्यैवं शर्वरीमुष्य गोषु मुनिर्वाणीमुत्सृजेद्गोप्रदाने ॥ ७ ॥
स तामेकां निशां गोभिः समसख्यः समव्रतः ।ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ॥ ८ ॥
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने ।त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ॥ ९ ॥
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो गर्भोऽमृतस्य जगतश्च प्रतिष्ठा ।क्षितौ राधःप्रभवः शश्वदेव प्राजापत्याः सर्वमित्यर्थवादः ॥ १० ॥
गावो ममैनः प्रणुदन्तु सौर्यास्तथा सौम्याः स्वर्गयानाय सन्तु ।आम्नाता मे ददतीराश्रयं तु तथानुक्ताः सन्तु सर्वाशिषो मे ॥ ११ ॥
शेषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसि संप्रवृत्ताः ।यूयं नित्यं पुण्यकर्मोपवाह्या दिशध्वं मे गतिमिष्टां प्रपन्नाः ॥ १२ ॥
या वै यूयं सोऽहमद्यैकभावो युष्मान्दत्त्वा चाहमात्मप्रदाता ।मनश्च्युता मनएवोपपन्नाः संधुक्षध्वं सौम्यरूपोग्ररूपाः ॥ १३ ॥
एवं तस्याग्रे पूर्वमर्धं वदेत गवां दाता विधिवत्पूर्वदृष्टम् ।प्रतिब्रूयाच्छेषमर्धं द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥ १४ ॥
गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः ।ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ॥ १५ ॥
नाम संकीर्तयेत्तस्या यथासंख्योत्तरं स वै ।फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ॥ १६ ॥
एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् ।गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥ १७ ॥
गोदः शीली निर्भयश्चार्घदाता न स्याद्दुःखी वसुदाता च कामी ।ऊधस्योढा भारत यश्च विद्वान्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥ १८ ॥
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः ।काम्याष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रस्नवैर्वा ॥ १९ ॥
वेदव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने ।तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते नाविधिज्ञः ॥ २० ॥
कामान्सर्वान्पार्थिवानेकसंस्थान्यो वै दद्यात्कामदुघां च धेनुम् ।सम्यक्ताः स्युर्हव्यकव्यौघवत्यस्तासामुक्ष्णां ज्यायसां संप्रदानम् ॥ २१ ॥
न चाशिष्यायाव्रतायोपकुर्यान्नाश्रद्दधानाय न वक्रबुद्धये ।गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥ २२ ॥
सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसा मानुषेषु ।येषां दानं दीयमानं ह्यनिष्टं नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ॥ २३ ॥
बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि कृत्वा ।लोकान्प्राप्ताः पुण्यशीलाः सुवृत्तास्तान्मे राजन्कीर्त्यमानान्निबोध ॥ २४ ॥
उशीनरो विष्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः ।मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च ॥ २५ ॥
पुरूरवा भरतश्चक्रवर्ती यस्यान्वये भारताः सर्व एव ।तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥ २६ ॥
तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदाने विधिज्ञः ।यज्ञैर्दानैस्तपसा राजधर्मैर्मान्धाताभूद्गोप्रदानैश्च युक्तः ॥ २७ ॥
तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पतीं भारतीं धारयस्व ।द्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥ २८ ॥
वैशंपायन उवाच ।तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने ।स मान्धातुर्देवदेवोपदिष्टं सम्यग्धर्मं धारयामास राजा ॥ २९ ॥
इति नृप सततं गवां प्रदाने यवशकलान्सह गोमयैः पिबानः ।क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव ॥ ३० ॥
स नृपतिरभवत्सदैव ताभ्यः प्रयतमना ह्यभिसंस्तुवंश्च गा वै ।नृपधुरि च न गामयुङ्क्त भूयस्तुरगवरैरगमच्च यत्र तत्र ॥ ३१ ॥
« »