Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥ २ ॥
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत ।पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥ ३ ॥
ततः पद्मोद्भवो राजन्देवदेवः पितामहः ।उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥ ४ ॥
नाबीजं जायते किंचिन्न बीजेन विना फलम् ।बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ॥ ५ ॥
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः ।सुकृते दुष्कृते वापि तादृशं लभते फलम् ॥ ६ ॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।तथा पुरुषकारेण विना दैवं न सिध्यति ॥ ७ ॥
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् ।क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ॥ ८ ॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ ९ ॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥ १० ॥
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः ।अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥ ११ ॥
तपसा रूपसौभाग्यं रत्नानि विविधानि च ।प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥ १२ ॥
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता ।सर्वं पुरुषकारेण कृतेनेहोपपद्यते ॥ १३ ॥
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः ।सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥ १४ ॥
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् ।श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥ १५ ॥
शौचेन लभते विप्रः क्षत्रियो विक्रमेण च ।वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥ १६ ॥
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् ।नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥ १७ ॥
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः ।स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥ १८ ॥
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् ।लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ॥ १९ ॥
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते ।वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना ॥ २० ॥
न तथा मानुषे लोके भयमस्ति शुभाशुभे ।यथा त्रिदशलोके हि भयमल्पेन जायते ॥ २१ ॥
कृतः पुरुषकारस्तु दैवमेवानुवर्तते ।न दैवमकृते किंचित्कस्यचिद्दातुमर्हति ॥ २२ ॥
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि ।कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ॥ २३ ॥
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् ।व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥ २४ ॥
ऋषीणां देवतानां च सदा भवति विग्रहः ।कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥ २५ ॥
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते ।एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ॥ २६ ॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ २७ ॥
कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति ।सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥ २८ ॥
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते ।पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ॥ २९ ॥
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ ।पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥ ३० ॥
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा ।ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥ ३१ ॥
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः ।महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥ ३२ ॥
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ ।न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥ ३३ ॥
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः ।मिथ्याभिधानेनैकेन रसातलतलं गतः ॥ ३४ ॥
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः ।विष्णोः पुरुषकारेण पातालशयनः कृतः ॥ ३५ ॥
शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः ।द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥ ३६ ॥
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च ।वैशंपायनविप्रर्षिः किं दैवेन निवारितः ॥ ३७ ॥
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे ।पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥ ३८ ॥
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः ।प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥ ३९ ॥
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः ।पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥ ४० ॥
तपोनियमसंयुक्ता मुनयः संशितव्रताः ।किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥ ४१ ॥
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् ।लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥ ४२ ॥
यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् ।तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥ ४३ ॥
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति ।तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥ ४४ ॥
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् ।सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥ ४५ ॥
भवति मनुजलोकाद्देवलोको विशिष्टो बहुतरसुसमृद्ध्या मानुषाणां गृहाणि ।पितृवनभवनाभं दृश्यते चामराणां न च फलति विकर्मा जीवलोकेन दैवम् ॥ ४६ ॥
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् ।अनुपहतमदीनं कामकारेण दैवं नयति पुरुषकारः संचितस्तत्र तत्र ॥ ४७ ॥
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम ।फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥ ४८ ॥
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा ।विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥ ४९ ॥
« »