Click on words to see what they mean.

युधिष्ठिर उवाच ।आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च ।श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः ।सविषं काण्डमादाय मृगयामास वै मृगम् ॥ २ ॥
तत्र चामिषलुब्धेन लुब्धकेन महावने ।अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ॥ ३ ॥
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा ।महान्वनतरुर्विद्धो मृगं तत्र जिघांसता ॥ ४ ॥
स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः ।उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥ ५ ॥
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः ।न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥ ६ ॥
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि ।कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ॥ ७ ॥
तमुदारं महासत्त्वमतिमानुषचेष्टितम् ।समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ॥ ८ ॥
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः ।तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः ॥ ९ ॥
अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु ।प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते ॥ १० ॥
ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः ।अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥ ११ ॥
शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया ।पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् ॥ १२ ॥
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् ।स्वागतं देवराजाय विज्ञातस्तपसा मया ॥ १३ ॥
ततो दशशताक्षेण साधु साध्विति भाषितम् ।अहो विज्ञानमित्येवं तपसा पूजितस्ततः ॥ १४ ॥
तमेवं शुभकर्माणं शुकं परमधार्मिकम् ।विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ॥ १५ ॥
निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् ।किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥ १६ ॥
अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः ।शुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने ॥ १७ ॥
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् ।विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥ १८ ॥
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् ।सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ॥ १९ ॥
अनतिक्रमणीयानि दैवतानि शचीपते ।यत्राभवस्तत्र भवस्तन्निबोध सुराधिप ॥ २० ॥
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः ।बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः ॥ २१ ॥
किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ ।आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ॥ २२ ॥
अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् ।अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥ २३ ॥
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् ।अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः ॥ २४ ॥
नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः ।समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥ २५ ॥
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः ।शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥ २६ ॥
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः ।आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् ॥ २७ ॥
विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम् ।प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥ २८ ॥
ततः फलानि पत्राणि शाखाश्चापि मनोरमाः ।शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ॥ २९ ॥
शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह ।आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ॥ ३० ॥
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः ।सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥ ३१ ॥
« »