Click on words to see what they mean.

युधिष्ठिर उवाच ।एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले ।मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।वासुदेवस्य संवादं सुरर्षेर्नारदस्य च ॥ २ ॥
वासुदेव उवाच ।नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् ।अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् ॥ ३ ॥
स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद ।कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम ॥ ४ ॥
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् ।अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे ॥ ५ ॥
अरणीमग्निकामो वा मथ्नाति हृदयं मम ।वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा ॥ ६ ॥
बलं संकर्षणे नित्यं सौकुमार्यं पुनर्गदे ।रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥ ७ ॥
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः ।नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः ॥ ८ ॥
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् ।द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च ॥ ९ ॥
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः ।यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः ॥ १० ॥
सोऽहं कितवमातेव द्वयोरपि महामुने ।एकस्य जयमाशंसे द्वितीयस्यापराजयम् ॥ ११ ॥
ममैवं क्लिश्यमानस्य नारदोभयतः सदा ।वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ॥ १२ ॥
नारद उवाच ।आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह ।प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः ॥ १३ ॥
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा ।अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः ॥ १४ ॥
अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा ।आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ॥ १५ ॥
कृतमूलमिदानीं तज्जातशब्दं सहायवत् ।न शक्यं पुनरादातुं वान्तमन्नमिव त्वया ॥ १६ ॥
बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथंचन ।ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ॥ १७ ॥
तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् ।महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् ॥ १८ ॥
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा ।जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ॥ १९ ॥
वासुदेव उवाच ।अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् ।येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ॥ २० ॥
नारद उवाच ।शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् ।यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ॥ २१ ॥
ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च ।गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ॥ २२ ॥
नामहापुरुषः कश्चिन्नानात्मा नासहायवान् ।महतीं धुरमादत्ते तामुद्यम्योरसा वह ॥ २३ ॥
सर्व एव गुरुं भारमनड्वान्वहते समे ।दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् ॥ २४ ॥
भेदाद्विनाशः संघानां संघमुख्योऽसि केशव ।यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु ॥ २५ ॥
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् ।नान्यत्र धनसंत्यागाद्गणः प्राज्ञेऽवतिष्ठते ॥ २६ ॥
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम् ।ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥ २७ ॥
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ।षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा ॥ २८ ॥
माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः ।त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये ॥ २९ ॥
उपासते हि त्वद्बुद्धिमृषयश्चापि माधव ।त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् ।त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् ॥ ३० ॥
« »