Click on words to see what they mean.

भीष्म उवाच ।एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत ।यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः ॥ १ ॥
ह्रियमाणममात्येन भृतो वा यदि वाभृतः ।यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥ २ ॥
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् ।अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत ॥ ३ ॥
राजकोशस्य गोप्तारं राजकोशविलोपकाः ।समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥ ४ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ॥ ५ ॥
कोसलानामाधिपत्यं संप्राप्ते क्षेमदर्शिनि ।मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ॥ ६ ॥
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः ।पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥ ७ ॥
अधीये वायसीं विद्यां शंसन्ति मम वायसाः ।अनागतमतीतं च यच्च संप्रति वर्तते ॥ ८ ॥
इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह ।सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् ॥ ९ ॥
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः ।राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥ १० ॥
तमेव काकमादाय राजानं द्रष्टुमागमत् ।सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥ ११ ॥
स स्म कौसल्यमागम्य राजामात्यमलंकृतम् ।प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥ १२ ॥
असौ चासौ च जानीते राजकोशस्त्वया हृतः ।एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥ १३ ॥
तथान्यानपि स प्राह राजकोशहरान्सदा ।न चास्य वचनं किंचिदकृतं श्रूयते क्वचित् ॥ १४ ॥
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह ।तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् ॥ १५ ॥
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे ।पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥ १६ ॥
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् ।अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् ॥ १७ ॥
मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मना गतः ।अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः ॥ १८ ॥
संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः ।अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ॥ १९ ॥
तथाविधस्य सुहृदः क्षन्तव्यं संविजानता ।ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ॥ २० ॥
तं राजा प्रत्युवाचेदं यन्मा किंचिद्भवान्वदेत् ।कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥ २१ ॥
ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि ।करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि ॥ २२ ॥
मुनिरुवाच ।ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च ।भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ॥ २३ ॥
प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् ।अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ॥ २४ ॥
आशीविषैश्च तस्याहुः संगतं यस्य राजभिः ।बहुमित्राश्च राजानो बह्वमित्रास्तथैव च ॥ २५ ॥
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् ।अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ॥ २६ ॥
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ ।न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता ॥ २७ ॥
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् ।अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ॥ २८ ॥
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् ।यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥ २९ ॥
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् ।दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् ॥ ३० ॥
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः ।वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ।इति राजन्मयः प्राह वर्तते च तथैव तत् ॥ ३१ ॥
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः ।ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि ॥ ३२ ॥
वायसश्चैव मे राजन्नन्तकायाभिसंहितः ।न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ।हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव ॥ ३३ ॥
ये त्वादानपरा एव वसन्ति भवतो गृहे ।अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ॥ ३४ ॥
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् ।अन्तरैरभिसंधाय राजन्सिध्यन्ति नान्यथा ॥ ३५ ॥
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् ।तैर्हि मे संधितो बाणः काके निपतितः प्रभो ॥ ३६ ॥
छद्मना मम काकश्च गमितो यमसादनम् ।दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा ॥ ३७ ॥
बहुनक्रझषग्राहां तिमिंगिलगणायुताम् ।काकेन बडिशेनेमामतार्षं त्वामहं नदीम् ॥ ३८ ॥
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् ।दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव ॥ ३९ ॥
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते ।राजदुर्गावतरणे नोपायं पण्डिता विदुः ॥ ४० ॥
गहनं भवतो राज्यमन्धकारतमोवृतम् ।नेह विश्वसितुं शक्यं भवतापि कुतो मया ॥ ४१ ॥
अतो नायं शुभो वासस्तुल्ये सदसती इह ।वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥ ४२ ॥
न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः ।नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः ॥ ४३ ॥
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति ।तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ॥ ४४ ॥
मधुप्रपातो हि भवान्भोजनं विषसंयुतम् ।असतामिव ते भावो वर्तते न सतामिव ।आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ॥ ४५ ॥
दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता ।नदी मधुरपानीया यथा राजंस्तथा भवान् ।श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥ ४६ ॥
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् ।ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥ ४७ ॥
तेनैवोपेन्धनो नूनं दावो दहति दारुणः ।तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥ ४८ ॥
भवतैव कृता राजन्भवता परिपालिताः ।भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ॥ ४९ ॥
उषितं शङ्कमानेन प्रमादं परिरक्षता ।अन्तःसर्प इवागारे वीरपत्न्या इवालये ।शीलं जिज्ञासमानेन राज्ञश्च सहजीविना ॥ ५० ॥
कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः ।कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥ ५१ ॥
जिज्ञासुरिह संप्राप्तस्तवाहं राजसत्तम ।तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ॥ ५२ ॥
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् ।भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः ।विद्यते कारणं नान्यदिति मे नात्र संशयः ॥ ५३ ॥
न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् ।अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् ॥ ५४ ॥
राजोवाच ।भूयसा परिबर्हेण सत्कारेण च भूयसा ।पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥ ५५ ॥
ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे ।भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् ॥ ५६ ॥
यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् ।तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥ ५७ ॥
मुनिरुवाच ।अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु ।ततः कारणमाज्ञाय पुरुषं पुरुषं जहि ॥ ५८ ॥
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् ।मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥ ५९ ॥
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः ।स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ॥ ६० ॥
राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम् ।मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः ॥ ६१ ॥
पितुः सखा च भवतः संमतः सत्यसंगरः ।व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ॥ ६२ ॥
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया ।स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति ॥ ६३ ॥
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया ।राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥ ६४ ॥
भीष्म उवाच ।ततो राजकुले नान्दी संजज्ञे भूयसी पुनः ।पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे ॥ ६५ ॥
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने ।मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥ ६६ ॥
हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् ।तथा च कृतवान्राजा यथोक्तं तेन भारत ॥ ६७ ॥
« »