Click on words to see what they mean.

भीष्म उवाच ।गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत ।समे देशे विविक्ते च निःशलाक उपाविशत् ॥ १ ॥
धारयामास चात्मानं यथाशास्त्रं महामुनिः ।पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ॥ २ ॥
ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते ।पाणिपादं समाधाय विनीतवदुपाविशत् ॥ ३ ॥
न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम् ।यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे ॥ ४ ॥
स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् ।प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम् ॥ ५ ॥
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥ ६ ॥
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा ।निवेदयामास तदा स्वं योगं परमर्षये ॥ ७ ॥
दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन ।त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ॥ ८ ॥
नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः ।अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥ ९ ॥
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा ।अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥ १० ॥
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ।ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥ ११ ॥
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् ।आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ॥ १२ ॥
तमेकमनसं यान्तमव्यग्रमकुतोभयम् ।ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥ १३ ॥
यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा ।पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ॥ १४ ॥
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ।ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥ १५ ॥
अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः ।अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते ॥ १६ ॥
ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः ।भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् ।शब्देनाकाशमखिलं पूरयन्निव सर्वतः ॥ १७ ॥
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः ।संभ्रान्तमनसो राजन्नासन्परमविस्मिताः ।पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥ १८ ॥
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् ।सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् ॥ १९ ॥
ततः समतिचक्राम मलयं नाम पर्वतम् ।उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते ।ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ॥ २० ॥
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे ।अचिरेणैव कालेन नभश्चरति चन्द्रवत् ।पितृशुश्रूषया सिद्धिं संप्राप्तोऽयमनुत्तमाम् ॥ २१ ॥
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः ।अनन्यमनसा तेन कथं पित्रा विवर्जितः ॥ २२ ॥
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् ।उदैक्षत दिशः सर्वा वचने गतमानसः ॥ २३ ॥
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् ।आलोकयामास तदा सरांसि सरितस्तथा ॥ २४ ॥
ततो द्वैपायनसुतं बहुमानपुरःसरम् ।कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः ॥ २५ ॥
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् ।पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥ २६ ॥
ततः प्रतिवचो देयं सर्वैरेव समाहितैः ।एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ ॥ २७ ॥
शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः ।समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥ २८ ॥
यथाज्ञापयसे विप्र बाढमेवं भविष्यति ।ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् ॥ २९ ॥
« »