Click on words to see what they mean.

भीष्म उवाच ।मृगयां विचरन्कश्चिद्विजने जनकात्मजः ।वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥ १ ॥
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् ।पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥ २ ॥
भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् ।पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥ ३ ॥
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः ।निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ॥ ४ ॥
मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि ।भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः ॥ ५ ॥
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् ।धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥ ६ ॥
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि ।मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ॥ ७ ॥
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना ।तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ॥ ८ ॥
असता धर्मकामेन विशुद्धं कर्म दुष्करम् ।सता तु धर्मकामेन सुकरं कर्म दुष्करम् ॥ ९ ॥
वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः ।ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥ १० ॥
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः ।निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् ॥ ११ ॥
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता ।प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः ॥ १२ ॥
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् ।क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् ॥ १३ ॥
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः ।योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥ १४ ॥
सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते ।ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ॥ १५ ॥
स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् ।पात्रकर्मविशेषेण देशकालाववेक्ष्य च ॥ १६ ॥
लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् ।बहुयत्नेन महता पापनिर्हरणं तथा ॥ १७ ॥
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् ।तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः ॥ १८ ॥
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे ।अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् ॥ १९ ॥
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय ।स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥ २० ॥
अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव ।अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर ॥ २१ ॥
तेजसा शक्यते प्राप्तुमुपायसहचारिणा ।इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥ २२ ॥
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः ।ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् ॥ २३ ॥
तपस्विनां धर्मवतां विदुषां चोपसेवनात् ।प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥ २४ ॥
स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम् ।विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ॥ २५ ॥
« »