Click on words to see what they mean.

युधिष्ठिर उवाच ।अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे ।न तृप्याम्यमृतस्येव वचसस्ते पितामह ॥ १ ॥
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम ।श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥ २ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः ।पराशरं महात्मानं पप्रच्छ जनको नृपः ॥ ३ ॥
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च ।यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे ॥ ४ ॥
ततः स तपसा युक्तः सर्वधर्मविधानवित् ।नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ॥ ५ ॥
धर्म एव कृतः श्रेयानिह लोके परत्र च ।तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥ ६ ॥
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते ।धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ।तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥ ७ ॥
चतुर्विधा हि लोकस्य यात्रा तात विधीयते ।मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥ ८ ॥
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः ।दशार्धप्रविभक्तानां भूतानां बहुधा गतिः ॥ ९ ॥
सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते ।तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः ॥ १० ॥
नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते ।सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः ॥ ११ ॥
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् ।स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥ १२ ॥
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः ।ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥ १३ ॥
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः ।शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥ १४ ॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥ १५ ॥
निरन्तरं च मिश्रं च फलते कर्म पार्थिव ।कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ॥ १६ ॥
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति ।मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥ १७ ॥
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते ।सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप ॥ १८ ॥
दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता ।ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः ॥ १९ ॥
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् ।नित्यं मनःसमाधाने प्रयतेत विचक्षणः ॥ २० ॥
नायं परस्य सुकृतं दुष्कृतं वापि सेवते ।करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥ २१ ॥
सुखदुःखे समाधाय पुमानन्येन गच्छति ।अन्येनैव जनः सर्वः संगतो यश्च पार्थिव ॥ २२ ॥
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः ।यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति ॥ २३ ॥
भीरू राजन्यो ब्राह्मणः सर्वभक्षो वैश्योऽनीहावान्हीनवर्णोऽलसश्च ।विद्वांश्चाशीलो वृत्तहीनः कुलीनः सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ॥ २४ ॥
रागी मुक्तः पचमानोऽऽत्महेतोर्मूर्खो वक्ता नृपहीनं च राष्ट्रम् ।एते सर्वे शोच्यतां यान्ति राजन्यश्चायुक्तः स्नेहहीनः प्रजासु ॥ २५ ॥
« »