Click on words to see what they mean.

युधिष्ठिर उवाच ।तिष्ठते मे सदा तात कौतूहलमिदं हृदि ।तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥ १ ॥
कथं देवर्षिरुशना सदा काव्यो महामतिः ।असुराणां प्रियकरः सुराणामप्रिये रतः ॥ २ ॥
वर्धयामास तेजश्च किमर्थममितौजसाम् ।नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ॥ ३ ॥
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः ।ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे ॥ ४ ॥
न याति च स तेजस्वी मध्येन नभसः कथम् ।एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥ ५ ॥
भीष्म उवाच ।शृणु राजन्नवहितः सर्वमेतद्यथातथम् ।यथामति यथा चैतच्छ्रुतपूर्वं मयानघ ॥ ६ ॥
एष भार्गवदायादो मुनिः सत्यो दृढव्रतः ।असुराणां प्रियकरो निमित्ते करुणात्मके ॥ ७ ॥
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च ।प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥ ८ ॥
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः ।रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु ॥ ९ ॥
हृते धने ततः शर्म न लेभे धनदस्तथा ।आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम् ॥ १० ॥
निवेदयामास तदा शिवायामिततेजसे ।देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥ ११ ॥
कुबेर उवाच ।योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु ।योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः ॥ १२ ॥
भीष्म उवाच ।एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः ।संरक्तनयनो राजञ्शूलमादाय तस्थिवान् ॥ १३ ॥
क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम् ।उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम् ॥ १४ ॥
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः ।गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः ॥ १५ ॥
संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम् ।उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥ १६ ॥
विज्ञातरूपः स तदा तपःसिद्धेन धन्विना ।ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥ १७ ॥
आनतेनाथ शूलेन पाणिनामिततेजसा ।पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥ १८ ॥
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः ।आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच्छनैः ॥ १९ ॥
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः ।व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥ २० ॥
युधिष्ठिर उवाच ।किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः ।जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः ॥ २१ ॥
भीष्म उवाच ।पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः ।वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च ॥ २२ ॥
उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात् ।ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत ॥ २३ ॥
तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम् ।तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥ २४ ॥
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः ।महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥ २५ ॥
स तेनाढ्यो महायोगी तपसा च धनेन च ।व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥ २६ ॥
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् ।उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥ २७ ॥
तुष्टाव च महायोगी देवं तत्रस्थ एव च ।निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत ॥ २८ ॥
उशना तु तदोवाच जठरस्थो महामुनिः ।प्रसादं मे कुरुष्वेति पुनः पुनररिंदम ॥ २९ ॥
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् ।इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः ॥ ३० ॥
अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः ।पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा ॥ ३१ ॥
स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् ।कार्येण तेन नभसो नागच्छत च मध्यतः ॥ ३२ ॥
निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा ।भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥ ३३ ॥
न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् ।पुत्रत्वमगमद्देव्या वारिते शंकरे च सः ॥ ३४ ॥
देव्युवाच ।हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः ।न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति ॥ ३५ ॥
भीष्म उवाच ।ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत् ।गच्छत्वेष यथाकाममिति राजन्पुनः पुनः ॥ ३६ ॥
ततः प्रणम्य वरदं देवं देवीमुमां तथा ।उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः ॥ ३७ ॥
एतत्ते कथितं तात भार्गवस्य महात्मनः ।चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ॥ ३८ ॥
« »