Click on words to see what they mean.

पराशर उवाच ।मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः ।रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान् ॥ १ ॥
सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते ।द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ॥ २ ॥
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते ।उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥ ३ ॥
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति ।न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥ ४ ॥
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा ।दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥ ५ ॥
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत् ।पापं हि कर्म फलति पापमेव स्वयं कृतम् ।तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥ ६ ॥
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् ।न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ॥ ७ ॥
किंकष्टमनुपश्यामि फलं पापस्य कर्मणः ।प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ॥ ८ ॥
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते ।तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥ ९ ॥
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् ।प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ॥ १० ॥
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति ।प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥ ११ ॥
अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति ।ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ॥ १२ ॥
तथा कामकृतं चास्य विहिंसैवापकर्षति ।इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ॥ १३ ॥
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् ।गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ॥ १४ ॥
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् ।बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥ १५ ॥
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् ।अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥ १६ ॥
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा ।नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥ १७ ॥
संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः ।करोति यः शुभं कर्म स वै भद्राणि पश्यति ॥ १८ ॥
नवे कपाले सलिलं संन्यस्तं हीयते यथा ।नवेतरे तथाभावं प्राप्नोति सुखभावितम् ॥ १९ ॥
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते ।वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ॥ २० ॥
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते ।नसमानीह हीनानि तानि पुण्यतमान्यपि ॥ २१ ॥
राज्ञा जेतव्याः सायुधाश्चोन्नताश्च सम्यक्कर्तव्यं पालनं च प्रजानाम् ।अग्निश्चेयो बहुभिश्चापि यज्ञैरन्ते मध्ये वा वनमाश्रित्य स्थेयम् ॥ २२ ॥
दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत् ।गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र ॥ २३ ॥
« »