Click on words to see what they mean.

उशनोवाच ।नमस्तस्मै भगवते देवाय प्रभविष्णवे ।यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् ॥ १ ॥
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम ।तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥ २ ॥
भीष्म उवाच ।तयोः संवदतोरेवमाजगाम महामुनिः ।सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै ॥ ३ ॥
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा ।निषसादासने राजन्महार्हे मुनिपुंगवः ॥ ४ ॥
तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् ।ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् ॥ ५ ॥
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् ।विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥ ६ ॥
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् ।विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप ॥ ७ ॥
सृजत्येष महाबाहो भूतग्रामं चराचरम् ।एष चाक्षिपते काले काले विसृजते पुनः ।अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥ ८ ॥
नैष दानवता शक्यस्तपसा नैव चेज्यया ।संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥ ९ ॥
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः ।निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥ १० ॥
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् ।बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह ॥ ११ ॥
तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा ।यत्नेन महता चैवाप्येकजातौ विशुध्यते ॥ १२ ॥
लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः ।बहु यत्नेन महता दोषनिर्हरणं तथा ॥ १३ ॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥ १४ ॥
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः ।विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ॥ १५ ॥
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु ।बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ॥ १६ ॥
कर्मणा स्वेन रक्तानि विरक्तानि च दानव ।यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥ १७ ॥
यथा च संप्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो ।तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥ १८ ॥
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः ।स वै सृजति भूतानि स्थावराणि चराणि च ॥ १९ ॥
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च ।एकादशविकारात्मा जगत्पिबति रश्मिभिः ॥ २० ॥
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च ।बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥ २१ ॥
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् ।बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ॥ २२ ॥
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम ।नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥ २३ ॥
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् ।सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥ २४ ॥
अकर्मणः फलं चैव स एव परमव्ययः ।छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥ २५ ॥
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः ।स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥ २६ ॥
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः ।पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः ॥ २७ ॥
मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा ।ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् ।एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥ २८ ॥
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् ।जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥ २९ ॥
संहारविक्षेपसहस्रकोटीस्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये ।प्रजाविसर्गस्य च पारिमाण्यं वापीसहस्राणि बहूनि दैत्य ॥ ३० ॥
वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाढाः ।आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः ॥ ३१ ॥
वाप्या जलं क्षिप्यति वालकोट्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् ।तासां क्षये विद्धि कृतं विसर्गं संहारमेकं च तथा प्रजानाम् ॥ ३२ ॥
षड्जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् ।रक्तं पुनः सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं च शुक्लम् ॥ ३३ ॥
परं तु शुक्लं विमलं विशोकं गतक्लमं सिध्यति दानवेन्द्र ।गत्वा तु योनिप्रभवानि दैत्य सहस्रशः सिद्धिमुपैति जीवः ॥ ३४ ॥
गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चाह ।गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र ॥ ३५ ॥
शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगुणस्य दैत्य ।आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥ ३६ ॥
कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः ।स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति ॥ ३७ ॥
शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात् ।स चैव तस्मिन्निवसत्यनीशो युगक्षये तमसा संवृतात्मा ॥ ३८ ॥
स वै यदा सत्त्वगुणेन युक्तस्तमो व्यपोहन्घटते स्वबुद्ध्या ।स लोहितं वर्णमुपैति नीलो मनुष्यलोके परिवर्तते च ॥ ३९ ॥
स तत्र संहारविसर्गमेव स्वकर्मजैर्बन्धनैः क्लिश्यमानः ।ततः स हारिद्रमुपैति वर्णं संहारविक्षेपशते व्यतीते ॥ ४० ॥
हारिद्रवर्णस्तु प्रजाविसर्गान्सहस्रशस्तिष्ठति संचरन्वै ।अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि ॥ ४१ ॥
गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव ।विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च संभवेषु ॥ ४२ ॥
स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति ।संहारविक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेति ॥ ४३ ॥
सोऽस्मादथ भ्रश्यति कालयोगात्कृष्णे तले तिष्ठति सर्वकष्टे ।यथा त्वयं सिध्यति जीवलोकस्तत्तेऽभिधास्याम्यसुरप्रवीर ॥ ४४ ॥
दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः ।संश्रित्य संधावति शुक्लमेतमष्टापरानर्च्यतमान्स लोकान् ॥ ४५ ॥
अष्टौ च षष्टिं च शतानि यानि मनोविरुद्धानि महाद्युतीनाम् ।शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव ॥ ४६ ॥
संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः ।षष्ठस्य वर्णस्य परा गतिर्या सिद्धा विशिष्टस्य गतक्लमस्य ॥ ४७ ॥
सप्तोत्तरं तेषु वसत्यनीशः संहारविक्षेपशतं सशेषम् ।तस्मादुपावृत्य मनुष्यलोके ततो महान्मानुषतामुपैति ॥ ४८ ॥
तस्मादुपावृत्य ततः क्रमेण सोऽग्रे स्म संतिष्ठति भूतसर्गम् ।स सप्तकृत्वश्च परैति लोकान्संहारविक्षेपकृतप्रवासः ॥ ४९ ॥
सप्तैव संहारमुपप्लवानि संभाव्य संतिष्ठति सिद्धलोके ।ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश्च ।शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव ॥ ५० ॥
संहारकाले परिदग्धकाया ब्रह्माणमायान्ति सदा प्रजा हि ।चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोकादमराः स्म तेऽपि ॥ ५१ ॥
प्रजाविसर्गं तु सशेषकालं स्थानानि स्वान्येव सरन्ति जीवाः ।निःशेषाणां तत्पदं यान्ति चान्ते सर्वापदा ये सदृशा मनुष्याः ॥ ५२ ॥
ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति तथानुपूर्व्या ।जीवाः परे तद्बलवेषरूपा विधिं स्वकं यान्ति विपर्ययेण ॥ ५३ ॥
स यावदेवास्ति सशेषभुक्ते प्रजाश्च देव्यौ च तथैव शुक्ले ।तावत्तदा तेषु विशुद्धभावः संयम्य पञ्चेन्द्रियरूपमेतत् ॥ ५४ ॥
शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन् ।ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै ।इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते ॥ ५५ ॥
वृत्र उवाच ।एवं गते मे न विषादोऽस्ति कश्चित्सम्यक्च पश्यामि वचस्तवैतत् ।श्रुत्वा च ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥ ५६ ॥
प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्तवीर्यम् ।विष्णोरनन्तस्य सनातनं तत्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः ।स वै महात्मा पुरुषोत्तमो वै तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥ ५७ ॥
भीष्म उवाच ।एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् ।योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ॥ ५८ ॥
युधिष्ठिर उवाच ।अयं स भगवान्देवः पितामह जनार्दनः ।सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥ ५९ ॥
भीष्म उवाच ।मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा ।तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः ॥ ६० ॥
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् ।तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ॥ ६१ ॥
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते ।स शेते भगवानप्सु योऽसावतिबलः प्रभुः ।तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥ ६२ ॥
सर्वाण्यशून्यानि करोत्यनन्तः सनत्कुमारः संचरते च लोकान् ।स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् ॥ ६३ ॥
युधिष्ठिर उवाच ।वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः ।शुभा तस्मात्स सुखितो न शोचति पितामह ॥ ६४ ॥
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ ।तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥ ६५ ॥
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव ।तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥ ६६ ॥
वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखे ।कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ॥ ६७ ॥
भीष्म उवाच ।शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः ।विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ॥ ६८ ॥
प्रजाविसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा ।सुखेन संयास्यथ सिद्धसंख्यां मा वो भयं भूद्विमलाः स्थ सर्वे ॥ ६९ ॥
« »