Click on words to see what they mean.

युधिष्ठिर उवाच ।किंशीलः किंसमाचारः किंविद्यः किंपरायणः ।प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १ ॥
भीष्म उवाच ।मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः ।प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ २ ॥
स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः ।समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ३ ॥
न चक्षुषा न मनसा न वाचा दूषयेदपि ।न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् ॥ ४ ॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् ।नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥ ५ ॥
अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन ।क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ ६ ॥
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् ।भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः ॥ ७ ॥
अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् ।मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः ॥ ८ ॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः ॥ ९ ॥
अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः ।अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥ १० ॥
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ।अभिपूजितलाभं हि जुगुप्सेतैव तादृशः ॥ ११ ॥
न चान्नदोषान्निन्देत न गुणानभिपूजयेत् ।शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् ॥ १२ ॥
शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् ।अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् ॥ १३ ॥
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः ।सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥ १४ ॥
वाचो वेगं मनसः क्रोधवेगं विवित्सावेगमुदरोपस्थवेगम् ।एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात् ॥ १५ ॥
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः ।एतत्पवित्रं परमं परिव्राजक आश्रमे ॥ १६ ॥
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः ।अपूर्वचारकः सौम्यो अनिकेतः समाहितः ॥ १७ ॥
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् ॥ १८ ॥
विजानतां मोक्ष एष श्रमः स्यादविजानताम् ।मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥ १९ ॥
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् ।लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते ॥ २० ॥
« »