Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् ।पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥ २ ॥
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् ।वधाय नीयमानेषु पितुरेवानुशासनात् ॥ ३ ॥
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् ।वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ॥ ४ ॥
द्युमत्सेन उवाच ।अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् ।दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् ॥ ५ ॥
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे ।लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ॥ ६ ॥
सत्यवानुवाच ।सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः ।धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति ॥ ७ ॥
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः ।अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥ ८ ॥
तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः ।असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ॥ ९ ॥
दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः ।भार्या माता पिता पुत्रो हन्यते पुरुषे हते ।परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् ॥ १० ॥
असाधुश्चैव पुरुषो लभते शीलमेकदा ।साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा ॥ ११ ॥
न मूलघातः कर्तव्यो नैष धर्मः सनातनः ।अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥ १२ ॥
उद्वेजनेन बन्धेन विरूपकरणेन च ।वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा ॥ १३ ॥
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः ।करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥ १४ ॥
तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् ।बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम् ॥ १५ ॥
गरीयांसो गरीयांसमपराधे पुनः पुनः ।तथा विसर्गमर्हन्ति न यथा प्रथमे तथा ॥ १६ ॥
द्युमत्सेन उवाच ।यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः ।स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ॥ १७ ॥
अहन्यमानेषु पुनः सर्वमेव पराभवेत् ।पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः ॥ १८ ॥
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः ।पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ॥ १९ ॥
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते ।वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥ २० ॥
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः ।न गन्धर्वपितॄणां च कः कस्येह न कश्चन ॥ २१ ॥
पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् ।तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु ॥ २२ ॥
सत्यवानुवाच ।तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया ।कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु ॥ २३ ॥
द्युमत्सेन उवाच ।राजानो लोकयात्रार्थं तप्यन्ते परमं तपः ।अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥ २४ ॥
वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् ।सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥ २५ ॥
श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते ।सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥ २६ ॥
आत्मानमसमाधाय समाधित्सति यः परान् ।विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ॥ २७ ॥
यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम् ।सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥ २८ ॥
आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता ।दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥ २९ ॥
यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति ।वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् ।इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् ॥ ३० ॥
इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः ।आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ॥ ३१ ॥
एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत् ।पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा ।द्वापरे तु द्विपादेन पादेन त्वपरे युगे ॥ ३२ ॥
तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह ।भवेत्कालविशेषेण कला धर्मस्य षोडशी ॥ ३३ ॥
अथ प्रथमकल्पेन सत्यवन्संकरो भवेत् ।आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥ ३४ ॥
सत्याय हि यथा नेह जह्याद्धर्मफलं महत् ।भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् ॥ ३५ ॥
« »