Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा ।सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले ॥ २ ॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।चिरकारी हि मेधावी नापराध्यति कर्मसु ॥ ३ ॥
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः ।चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते ॥ ४ ॥
चिरं संचिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन् ।चिरकार्याभिसंपत्तेश्चिरकारी तथोच्यते ॥ ५ ॥
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते ।बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥ ६ ॥
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् ।पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥ ७ ॥
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः ।विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ॥ ८ ॥
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् ।कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ॥ ९ ॥
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् ।अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत् ॥ १० ॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् ।पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥ ११ ॥
अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् ।युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् ॥ १२ ॥
पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति ।शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥ १३ ॥
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः ।विज्ञानं मे कथं न स्याद्बुबुधे चात्मसंभवम् ॥ १४ ॥
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ।पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥ १५ ॥
गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः ।पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥ १६ ॥
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता ।शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥ १७ ॥
तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन ।पातकान्यपि पूयन्ते पितुर्वचनकारिणः ॥ १८ ॥
भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने ।भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा ॥ १९ ॥
पिता स्वर्गः पिता धर्मः पिता परमकं तपः ।पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः ॥ २० ॥
आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता ।निष्कृतिः सर्वपापानां पिता यदभिनन्दति ॥ २१ ॥
मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते ।क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति ॥ २२ ॥
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् ।पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥ २३ ॥
यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः ।अस्य मे जननी हेतुः पावकस्य यथारणिः ।माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ॥ २४ ॥
न च शोचति नाप्येनं स्थाविर्यमपकर्षति ।श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते ॥ २५ ॥
पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः ।अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥ २६ ॥
समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा ।रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥ २७ ॥
तदा स वृद्धो भवति यदा भवति दुःखितः ।तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥ २८ ॥
नास्ति मातृसमा छाया नास्ति मातृसमा गतिः ।नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ॥ २९ ॥
कुक्षिसंधारणाद्धात्री जननाज्जननी स्मृता ।अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥ ३० ॥
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् ।चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः ॥ ३१ ॥
दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल ।तं माता वा पिता वेद भूतार्थो मातरि स्थितः ॥ ३२ ॥
माता जानाति यद्गोत्रं माता जानाति यस्य सः ।मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥ ३३ ॥
पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च ।यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् ॥ ३४ ॥
भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः ।गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः ॥ ३५ ॥
एवं स्त्री नापराध्नोति नर एवापराध्यति ।व्युच्चरंश्च महादोषं नर एवापराध्यति ॥ ३६ ॥
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् ।तस्यात्मना तु सदृशमात्मानं परमं ददौ ।सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥ ३७ ॥
यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये ।तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः ॥ ३८ ॥
यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् ।अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥ ३९ ॥
देवतानां समावायमेकस्थं पितरं विदुः ।मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ॥ ४० ॥
एवं विमृशतस्तस्य चिरकारितया बहु ।दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता ॥ ४१ ॥
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः ।विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ॥ ४२ ॥
सोऽब्रवीद्दुःखसंतप्तो भृशमश्रूणि वर्तयन् ।श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥ ४३ ॥
आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः ।अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः ॥ ४४ ॥
समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः ।अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः ॥ ४५ ॥
परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च ।अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः ॥ ४६ ॥
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः ।अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥ ४७ ॥
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः ।ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥ ४८ ॥
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् ।भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ॥ ४९ ॥
अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः ।यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥ ५० ॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥ ५१ ॥
त्राहि मां मातरं चैव तपो यच्चार्जितं मया ।आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ॥ ५२ ॥
सहजं चिरकारित्वं चिरप्राज्ञतया तव ।सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः ॥ ५३ ॥
चिरमाशंसितो मात्रा चिरं गर्भेण धारितः ।सफलं चिरकारित्वं कुरु त्वं चिरकारिक ॥ ५४ ॥
चिरायते च संतापाच्चिरं स्वपिति वारितः ।आवयोश्चिरसंतापादवेक्ष्य चिरकारिक ॥ ५५ ॥
एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा ।चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥ ५६ ॥
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः ।शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥ ५७ ॥
गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि ।पत्नीं चैव निराकारां परामभ्यगमन्मुदम् ॥ ५८ ॥
न हि सा तेन संभेदं पत्नी नीता महात्मना ।विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥ ५९ ॥
हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते ।विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु ॥ ६० ॥
बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ।शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥ ६१ ॥
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि ।चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥ ६२ ॥
एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः ।अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत् ॥ ६३ ॥
चिरकारिक भद्रं ते चिरकारी चिरं भव ।चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः ॥ ६४ ॥
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः ।चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् ॥ ६५ ॥
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् ।चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥ ६६ ॥
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥ ६७ ॥
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ।अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥ ६८ ॥
एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत ।कर्मणा तेन कौरव्य चिरकारितया तया ॥ ६९ ॥
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः ।चिरेण निश्चयं कृत्वा चिरं न परितप्यते ॥ ७० ॥
चिरं धारयते रोषं चिरं कर्म नियच्छति ।पश्चात्तापकरं कर्म न किंचिदुपपद्यते ॥ ७१ ॥
चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत् ।चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ॥ ७२ ॥
चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च ।चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ॥ ७३ ॥
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् ।चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते ॥ ७४ ॥
उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः ।समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥ ७५ ॥
« »