Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥ १ ॥
छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् ।गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः ॥ २ ॥
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥ ३ ॥
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥ ४ ॥
सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् ।कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥ ५ ॥
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ।अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥ ६ ॥
उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः ।आचार इत्यनाचाराः कृपणाः फलहेतवः ॥ ७ ॥
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥ ८ ॥
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् ।धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥ ९ ॥
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ।विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥ १० ॥
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥ ११ ॥
युधिष्ठिर उवाच ।शरीरमापदश्चापि विवदन्त्यविहिंसतः ।कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥ १२ ॥
भीष्म उवाच ।यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ १३ ॥
« »