Click on words to see what they mean.

भीष्म उवाच ।प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम् ।तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ॥ १ ॥
क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम् ।संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् ॥ २ ॥
श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् ।प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् ॥ ३ ॥
व्यास उवाच ।गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत् ॥ ४ ॥
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् ।तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः ॥ ५ ॥
नियतो नियताहारः षष्ठभक्तोऽप्रमादवान् ।तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः ॥ ६ ॥
अकृष्टं वै व्रीहियवं नीवारं विघसानि च ।हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु ॥ ७ ॥
वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः ।सद्यःप्रक्षालकाः केचित्केचिन्मासिकसंचयाः ॥ ८ ॥
वार्षिकं संचयं केचित्केचिद्द्वादशवार्षिकम् ।कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये ॥ ९ ॥
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः ।ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ॥ १० ॥
भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि ।स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते ॥ ११ ॥
दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे ।शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् ॥ १२ ॥
कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम् ।मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ॥ १३ ॥
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः ।एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ॥ १४ ॥
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः ।वानप्रस्थो गृहस्थश्च ततोऽन्यः संप्रवर्तते ॥ १५ ॥
अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः ।अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः ॥ १६ ॥
सांकृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः ।अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः ॥ १७ ॥
शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः ।एवंधर्मसु विद्वांसस्ततः स्वर्गमुपागमन् ॥ १८ ॥
तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः ।ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम् ॥ १९ ॥
अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः ।वैखानसा वालखिल्याः सिकताश्च तथापरे ॥ २० ॥
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः ।गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः ।अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः ॥ २१ ॥
जरया च परिद्यूनो व्याधिना च प्रपीडितः ।चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् ।सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ॥ २२ ॥
आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः ।आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ॥ २३ ॥
सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा ।सदैव याजिनां यज्ञादात्मनीज्या निवर्तते ॥ २४ ॥
त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात् ।प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन् ॥ २५ ॥
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः ।आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः ॥ २६ ॥
अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः ।लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते ॥ २७ ॥
सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र च कर्तुमीहते ।अरोषमोहो गतसंधिविग्रहो भवेदुदासीनवदात्मविन्नरः ॥ २८ ॥
यमेषु चैवात्मगतेषु न व्यथेत्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः ।भवेद्यथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये ॥ २९ ॥
ततः परं श्रेष्ठमतीव सद्गुणैरधिष्ठितं त्रीनधिवृत्तमुत्तमम् ।चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम् ॥ ३० ॥
« »