Click on words to see what they mean.

भीष्म उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ॥ १ ॥
श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् ।भवाभवज्ञं भूतानामित्युवाच पुरंदरः ॥ २ ॥
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः ।श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ॥ ३ ॥
नमुचिरुवाच ।अनवाप्यं च शोकेन शरीरं चोपतप्यते ।अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता ॥ ४ ॥
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ।संतापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर ॥ ५ ॥
विनीय खलु तद्दुःखमागतं वैमनस्यजम् ।ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ॥ ६ ॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः ॥ ७ ॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता ।तेनानुशिष्टः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा वहामि ॥ ८ ॥
भावाभावावभिजानन्गरीयो जानामि श्रेयो न तु तत्करोमि ।आशाः सुशर्म्याः सुहृदां सुकुर्वन्यथा नियुक्तोऽस्मि तथा वहामि ॥ ९ ॥
यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा ।भवितव्यं यथा यच्च भवत्येव तथा तथा ॥ १० ॥
यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः ।तत्र तत्रैव वसति न यत्र स्वयमिच्छति ॥ ११ ॥
भावो योऽयमनुप्राप्तो भवितव्यमिदं मम ।इति यस्य सदा भावो न स मुह्येत्कदाचन ॥ १२ ॥
पर्यायैर्हन्यमानानामभियोक्ता न विद्यते ।दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते ॥ १३ ॥
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च ।कान्नापदो नोपनमन्ति लोके परावरज्ञास्तु न संभ्रमन्ति ॥ १४ ॥
न पण्डितः क्रुध्यति नापि सज्जते न चापि संसीदति न प्रहृष्यति ।न चार्थकृच्छ्रव्यसनेषु शोचति स्थितः प्रकृत्या हिमवानिवाचलः ॥ १५ ॥
यमर्थसिद्धिः परमा न हर्षयेत्तथैव काले व्यसनं न मोहयेत् ।सुखं च दुःखं च तथैव मध्यमं निषेवते यः स धुरंधरो नरः ॥ १६ ॥
यां यामवस्थां पुरुषोऽधिगच्छेत्तस्यां रमेतापरितप्यमानः ।एवं प्रवृद्धं प्रणुदेन्मनोजं संतापमायासकरं शरीरात् ॥ १७ ॥
तत्सदः स परिषत्सभासदः प्राप्य यो न कुरुते सभाभयम् ।धर्मतत्त्वमवगाह्य बुद्धिमान्योऽभ्युपैति स पुमान्धुरंधरः ॥ १८ ॥
प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले ।स्थानाच्च्युतश्चेन्न मुमोह गौतमस्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ॥ १९ ॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा ।अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥ २० ॥
यदेवमनुजातस्य धातारो विदधुः पुरा ।तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ॥ २१ ॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च ॥ २२ ॥
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः ।कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः ॥ २३ ॥
« »