Click on words to see what they mean.

युधिष्ठिर उवाच ।मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि ।बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः ॥ १ ॥
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ ।एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि ॥ २ ॥
भीष्म उवाच ।पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च ।मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ॥ ३ ॥
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते ।आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् ॥ ४ ॥
यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः ।तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु ॥ ५ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।बलिवासवसंवादं पुनरेव युधिष्ठिर ॥ ६ ॥
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये ।विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ ॥ ७ ॥
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते ।समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि ॥ ८ ॥
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः ।गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः ॥ ९ ॥
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् ।आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ ॥ १० ॥
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे ।बलिं वैरोचनिं वज्री ददर्शोपससर्प च ॥ ११ ॥
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् ।सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ॥ १२ ॥
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् ।अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ॥ १३ ॥
दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया ।तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् ॥ १४ ॥
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् ।वैरोचने किमाश्रित्य शोचितव्ये न शोचसि ॥ १५ ॥
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् ।हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि ॥ १६ ॥
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे ।तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि ॥ १७ ॥
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः ।हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ॥ १८ ॥
भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् ।त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् ॥ १९ ॥
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् ।श्रुत्वा सुखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत् ॥ २० ॥
निगृहीते मयि भृशं शक्र किं कत्थितेन ते ।वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर ॥ २१ ॥
अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः ।कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति ॥ २२ ॥
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् ।हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥ २३ ॥
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः ।एकः प्राप्नोति विजयमेकश्चैव पराभवम् ॥ २४ ॥
मा च ते भूत्स्वभावोऽयं मया दैवतपुंगव ।ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ॥ २५ ॥
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् ।यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् ॥ २६ ॥
अहमासं यथाद्य त्वं भविता त्वं यथा वयम् ।मावमंस्था मया कर्म दुष्कृतं कृतमित्युत ॥ २७ ॥
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति ।पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ॥ २८ ॥
कालः काले नयति मां त्वां च कालो नयत्ययम् ।तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् ॥ २९ ॥
न मातृपितृशुश्रूषा न च दैवतपूजनम् ।नान्यो गुणसमाचारः पुरुषस्य सुखावहः ॥ ३० ॥
न विद्या न तपो दानं न मित्राणि न बान्धवाः ।शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ ३१ ॥
नागामिनमनर्थं हि प्रतिघातशतैरपि ।शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ॥ ३२ ॥
पर्यायैर्हन्यमानानां परित्राता न विद्यते ।इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते ॥ ३३ ॥
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन ।यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः ॥ ३४ ॥
कालेन त्वाहमजयं कालेनाहं जितस्त्वया ।गन्ता गतिमतां कालः कालः कलयति प्रजाः ॥ ३५ ॥
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे ।केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा ॥ ३६ ॥
कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः ।कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसंभ्रमे ॥ ३७ ॥
नित्यं कालपरीतस्य मम वा मद्विधस्य वा ।बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ॥ ३८ ॥
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः ।ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् ॥ ३९ ॥
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया ।काले परिणते कालः कालयिष्यति मामिव ॥ ४० ॥
बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे ।अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ॥ ४१ ॥
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे ।सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ॥ ४२ ॥
न चेदमचलं स्थानमनन्तं वापि कस्यचित् ।त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ॥ ४३ ॥
अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् ।ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि ॥ ४४ ॥
नेयं तव न चास्माकं न चान्येषां स्थिरा मता ।अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता ॥ ४५ ॥
कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला ।गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति ॥ ४६ ॥
राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे ।त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर ॥ ४७ ॥
सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा ।तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही ॥ ४८ ॥
पृथुरैलो मयो भौमो नरकः शम्बरस्तथा ।अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः ॥ ४९ ॥
प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः ।ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः ॥ ५० ॥
सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः ।बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः ॥ ५१ ॥
रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः ।विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः ॥ ५२ ॥
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः ।दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह ॥ ५३ ॥
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये ।दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम ॥ ५४ ॥
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः ।कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः ॥ ५५ ॥
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः ।सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः ॥ ५६ ॥
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः ।सर्वे संहननोपेताः सर्वे परिघबाहवः ॥ ५७ ॥
सर्वे मायाशतधराः सर्वे ते कामचारिणः ।सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ॥ ५८ ॥
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः ।सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः ॥ ५९ ॥
सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे ।न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् ॥ ६० ॥
सर्वे यथार्थदातारः सर्वे विगतमत्सराः ।सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे ॥ ६१ ॥
सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः ।ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः ॥ ६२ ॥
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः ।न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः ॥ ६३ ॥
मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् ।एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि ॥ ६४ ॥
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः ।अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय ॥ ६५ ॥
मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् ।क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति ॥ ६६ ॥
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह ।संयते मयि नूनं त्वमात्मानं बहु मन्यसे ॥ ६७ ॥
कालः प्रथममायान्मां पश्चात्त्वामनुधावति ।तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि ॥ ६८ ॥
को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे ।कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव ॥ ६९ ॥
यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति ।यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः ॥ ७० ॥
अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि ।सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात् ॥ ७१ ॥
किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम् ।कालः कर्ता विकर्ता च सर्वमन्यदकारणम् ॥ ७२ ॥
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ ।विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् ॥ ७३ ॥
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव ।विकत्थसे मां किं बद्धं कालेन निरपत्रप ॥ ७४ ॥
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम ।समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् ॥ ७५ ॥
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह ।मया विनिर्जिताः सर्वे मरुतश्च शचीपते ॥ ७६ ॥
त्वमेव शक्र जानासि देवासुरसमागमे ।समेता विबुधा भग्नास्तरसा समरे मया ॥ ७७ ॥
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः ।सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया ॥ ७८ ॥
किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः ।न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना ॥ ७९ ॥
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया ॥ ८० ॥
त्वं मा परिणते काले परीतं कालवह्निना ।नियतं कालपाशेन बद्धं शक्र विकत्थसे ॥ ८१ ॥
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः ।बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ॥ ८२ ॥
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ ।वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते ॥ ८३ ॥
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः ।सोऽयं पचति कालो मां वृक्षे फलमिवागतम् ॥ ८४ ॥
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते ।पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते ॥ ८५ ॥
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति ।तेन शक्र न शोचामि नास्ति शोके सहायता ॥ ८६ ॥
यदा हि शोचतां शोको व्यसनं नापकर्षति ।सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः ॥ ८७ ॥
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः ।प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः ॥ ८८ ॥
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् ।कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः ॥ ८९ ॥
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम ॥ ९० ॥
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् ।कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् ॥ ९१ ॥
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् ।कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे ॥ ९२ ॥
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् ।सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् ॥ ९३ ॥
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा ।अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥ ९४ ॥
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु ।प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित् ॥ ९५ ॥
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः ।कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः ॥ ९६ ॥
अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान् ।संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा ॥ ९७ ॥
इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम् ।कालो हरति संप्राप्तो नदीवेग इवोडुपम् ॥ ९८ ॥
इदानीं तावदेवासौ मया दृष्टः कथं मृतः ।इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् ॥ ९९ ॥
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च ।अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः ।उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च ॥ १०० ॥
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।अहमासं पुरा चेति मनसापि न बुध्यसे ॥ १०१ ॥
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा ।अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे ॥ १०२ ॥
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च ।स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति ॥ १०३ ॥
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः ।कालं पश्यति सुव्यक्तं पाणावामलकं यथा ॥ १०४ ॥
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः ।वैरोचने कृतात्मासि स्पृहणीयो विजानताम् ॥ १०५ ॥
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया ।विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे ॥ १०६ ॥
रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम् ।निष्प्रीतिं नष्टसंतापं त्वमात्मानमुपाससे ॥ १०७ ॥
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् ।दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः ॥ १०८ ॥
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने ।आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि ॥ १०९ ॥
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् ।प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर ॥ ११० ॥
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते ।पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु ॥ १११ ॥
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् ।शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः ॥ ११२ ॥
वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा ।संकरं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः ॥ ११३ ॥
चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति ।एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते ॥ ११४ ॥
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय ।सुखी भव निराबाधः स्वस्थचेता निरामयः ॥ ११५ ॥
तमेवमुक्त्वा भगवाञ्शतक्रतुः प्रतिप्रयातो गजराजवाहनः ।विजित्य सर्वानसुरान्सुराधिपो ननन्द हर्षेण बभूव चैकराट् ॥ ११६ ॥
महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकपिं सर्वचराचरेश्वरम् ।हिमापहो हव्यमुदावहंस्त्वरंस्तथामृतं चार्पितमीश्वराय ह ॥ ११७ ॥
द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजा गतमन्युरीश्वरः ।प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः ॥ ११८ ॥
« »